Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२५४
सूत्रकृतासूत्रे
मानाः, एवमसत्यं सत्यमिति मन्यमानाः । तथाहि - सम्ग्ज्ञानदर्शनचारित्राख्यो मोक्षमार्गः सत्यः, तमसत्यत्वेन मन्यन्ते । एवं विनयादेव मोक्ष इति -असत्यम् तं सत्यत्वेन मन्यमानाः । तथा असाहु साहुति उदाहरंता' असाधु साधुरितिउदाहरन्तः - अमाधुमविशिष्टकर्मकारिणं वन्दनादिकया विनयपतिच्या साधुरिति मन्यमानाः 'जे मे' य इमे प्रत्यक्षसन्निहिताः 'अणेगे' अनेके बहवो द्वात्रिंशदुभेदभिन्ना 'वेणइया जणा' वैनयिका जनाः- केनचिद्धर्मजिज्ञासुना 'पुडा वि' पृष्टा अपि पृष्टाः सन्तोऽपृष्टा वा 'भावं नाम' भावं - परमार्थम्, यथोपलब्धं स्त्रीयाऽभिप्रायविशेषम् 'विनयादेव मोक्ष:' इत्यादिरूपम् 'विणईसु' व्यनैषुः - विनीत वन्तः सर्वेषां सर्वदा विनयादेव मोक्ष इति ग्राहितवन्तः, 'णाम' नामशब्द संभा वनायाम्, संभाव्यते विनयादेव मोक्षसिद्धिरिति, तदुक्तम्
'तस्मात् कल्याणानां सर्वेषां भाजनं विनयः' इति । सत्यमसत्यं साधुमसाधुं च मन्यमाना वैनयिकाः पृष्टाः सन्तः 'विनय एव मोक्षमार्गः' इति कथयन्तीति भावः ॥३॥
वैनयिक उस सत्य को असत्य मानते हैं । जैसे सम्यग्दर्शन ज्ञान और चारित्र मोक्ष का मार्ग है, यह सत्य है, उसे असत्य मानते हैं । विनय से ही मोक्ष की प्राप्ति कहना असत्य है परन्तु उसे सत्य मानते हैं। इसी प्रकार जो वास्तव में साधु नहीं है, उसे साधु कहते हैं। जो साधु के आचार से रहित है, गृहस्थोचित व्यवहार करता है, उसको भी वन्दना करके, विनय करके साधु मानते हैं । ऐसे जो बहुत से अर्थात् बत्तीस प्रकार के वैनयिक हैं, वे किसी मोक्षाभिलाषी के पूछने पर अथवा विना पूछे भी अपना माना हुआ परमार्थ कहते हैं कि विनय से ही मोक्ष होता है। कहा भी है- 'तस्मात्कल्याणानां सर्वेषां भाजनं विनयः' इत्यादि । 'विनय समस्त कल्याणों का भाजन है ।'
અસત્ય
અને ચારિત્ર તપ એ મેક્ષના માર્ગ છે.. આ સત્ય છે, તેને તે માને છે. તથા વિનયથી જ સાક્ષની પ્રાપ્તિ થવી તે અસત્ય છે, પરંતુ તેને તેઓ સત્ય માને છે, એજ પ્રમાણે જે વાસ્તવમાં સાધુ નથી હાતા, તેને તેમા સધુ કહે છે. અને જેએ સાધુના આચારથી રહિત હાય છે, ગૃહસ્થને ચેાગ્ય એવા વહેવાર કરે છે, તેને પણુ વદના કરીને વિનય ખતાવી તેને સાધુ માને છે, એવા જેએ ખત્રીસ પ્રકારના વૈયિકવાદિચે છે, તે કાઈ મે ક્ષ ભિલાષી દ્વારા પ્રશ્ન કરવાથી અથવા વિના પૂછે પણ પાતે માનેલાને પરમાર્થ કહીને કહે છે કે-વિનયથીજ મેાક્ષ પ્રાપ્ત થાય છે. કહ્યુ પડ્યુ છે— ‘तस्मात्कल्याणानां सर्वेषा भाजन' त्रिनया' छत्याहि अर्थात् विनय मेन धान રાણાનુ પાત્ર છે કહેવાના આશય એ છે કે—સત્યને અસત્ય અને