Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सुत्रकृताङ्गसूत्रे
छाया - चत्वारि समवसरणानीमानि, मावादुका यानि पृथग् वदन्ति । क्रियामकियाँ नियमिति, वृतीयमज्ञान साहु चतुर्थमेव ॥ १॥ अन्वयार्थ : - 'इमाणि' इमानि - लोकपसिद्धानि 'चत्तारि' चत्रारि - चतुः संख्यकानि चतुर्विधानीत्यर्थः, (समोसरणाणि) समवसरणानि परतीर्थिकसमूहाः सन्ति ( जाई) यानि ये परतीर्थिकसमूहाः (पावादुया) मावादुका :- प्रजल्पका वाचालाः सन्तः (पुढो वयंति) पृथग्वदन्ति सर्वे वे चत्वारोऽपि परतीर्थिकाः पृथक् पृथक्ता प्रतिपादयन्ति । किं किं प्रतिपादयन्ति तद्दर्शयति - एके परतीर्थिकाः (किरियं) क्रियाम् - जीवादिपदार्थाऽस्तित्वरूपाम् (आहंस) आहुः - कथयन्ति इत्येकं समवसरणम् १ | ( आई ) इत्यग्रेणान्वयः । एके द्वितीय समवसरणगताः परतीर्थिकाः (अकिरियं) अक्रियाम् आहु: - कथयन्ति इति द्वितीयं समवसरणम् २ | तृतीयसमवसरणगताः परतीर्थिकाः (विजयंति ) नियमिति केवलाद् विनयादेव मोक्षो भवतीति रूपं विनयम् (तइयं) तृतीयं मतमाहुः - कथयन्ति' इति तृतीयं समवसरणम् ३ । (चउत्थमेव) चतुर्थमेव न चतुर्थादुपरिमतमदर्थमेत्र (अन्ना) अज्ञानम् - अज्ञानादेव मोक्षो भवत्येवं रूपमाहुः कथयन्ति । एते पूर्वोक्ता चत्वारोऽपि प्राचादुकाः परतीर्थिकाः पृथक् पृथक्तया स्वमतं प्रतिपादयःतः अनविचिन्त्य कथनेन मृषैत्र वदन्तीत्यग्रेतनगाथया सम्बन्ध इति ॥ १ ॥
२४०
अन्वयार्थ - अन्यतीर्थी जिनको पृथक पृथक् कहते हैं, वे समवसरण अर्थात् उनके चार सिद्धान्त ये हैं (१) कोई कोई परतीर्थिक क्रियावाद अर्थात् जीव आदि पदार्थों का अस्तित्व कहते हैं यह पहला समसरण है । (२) कोई कोई अक्रियावाद को स्वीकार करते हैं यह दूसरा समवसरण है । (३) तीसरे समवसरणवाले वैनयिक हैं, उनकी मान्यता है कि अकेले विनय से ही मोक्ष प्राप्त हो जाता है । (४) चौथा समवसरण अज्ञ'नवादियों का है, जिनके मतानुसार अज्ञान ही मोक्ष का कारण है, ।
અન્વયા—અન્યતીથિ કે જેને જુદા જુદા પ્રકારથી કહે છે, તે સમવસરણુ અર્થાત્ તેઓના ચાર સિદ્ધાંતા આ પ્રમાણે છે. (૧) કાઈ કાઈ પરતીથિકા ક્રિયાવાદ અર્થાત્ જીવ વિગેરે પદાર્થાંના અસ્તિત્વને સ્વીકારે છે. આ પહેલ' સમવસરણ છે. (२) अ अ मडियावाहने। स्वी४२ रे छे. या जीन्तु समवसर] छे. (૩) ત્રીજા સમવસરણુવાળા વૈયિકે છે. તેએની માન્યતા એવી છે કે એકલા વિનયથી જ મેક્ષ પ્રાપ્ત થાય છે.
(૪) ચેાથું સમવસરણ અજ્ઞાનવાદીએત્તુ છે. તેએાના મત પ્રમાણે અજ્ઞાન જ માક્ષનું કારણ છે.