Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
.
.
सूत्रफतारने
मोक्षकारणस्य स्वरूपं नैव जानन्ति, तस्मादिमे सर्वथैव मोक्षस्य दरे • एव सन्ति ॥२५॥
मूलम्-ते ये बीओदगं चेव, तमुधिस्सा य ज कंड। : भोच्चा झाणं झियायंति, अखेयन्ना असमाहिया ॥२६॥
छाया-ते च बीजोदकं चैव, तमुद्दिश्य च यत्कृतम् ।
• भुक्त्वा ध्यानं च ध्यायन्ति, अखेदज्ञा असमाहिताः।२६॥ : . अन्वयार्थ:--(ते य वीओदगं चेच) ते च शाक्यादयः वीजोदकं बीजानि'गोधूमादीनि तथा-शीतोदकम् (तमुदिस्सा य ज कड) तमुद्दिश्य च यत कृतं । तद्भक्तैराहारादिकं निष्पादितम् (मोच्चा) भुक्त्वा (झाणं झियायंति) ध्यानम्-आर्तके स्वरूप को, नहीं जानते। इस कारण वे मोक्ष से दूर ही रहते हैं ॥२५।। 'ते य बीओदगं चेय' इत्यादि। '
शब्दार्थ-'ते य धीमोदगं चेव-ते च बीजोदकं चैव' वे बीज और कच्चा जल 'य तमुधिस्स जं कडं-तमुद्दिश्य च यत्कृतम्' तथा उनके लिये जो आहार बनाया गया है 'भोच्चा-भुक्त्वा' उसको भोगते हुए ये 'झाणं झियायंति-ध्यानं ध्यायन्ति' आत्तेध्यान ध्याते हैं 'अखेपना-अखे दज्ञा' धर्म के ज्ञान से रहित और 'असमाहिया-असमाहिता' समाधिसे दूर है ॥२६॥ - अन्वयार्थ--वे शाक्य तथा दण्डी आदि सचित्त बीजों को, जलको तथा उनके लिए बनाये गये आहार आदि को भोग कर आर्तध्यान વાસ્તવિક માર્ગને અર્થાત્ વારતવિક સ્વરૂપને જાણતા નથી તે કારણથી તેઓ મક્ષથી દૂર જ રહે છે પરપા
'ते य बीओदग चेव' त्याह
शहाथ--'तेय वीओदगं चेव-ते च वीजोदक चैव' या मी भने आयु पाणी ‘य तमुधिस्स न कई-तमु'दश्य प यत्कृतम्' तथा तभने भाट २ मा २ मनापामा मावस छे. 'भोच्चा-भुक्त्वा' तेन सोमपान त। 'ज्ञाणं शियायति-ध्यानं ध्यायन्ति' मात्तध्यान ४२ छे. तेसो 'अखेयन्ना-अखेदज्ञाः' मना ज्ञानथी २हित सने 'असमाहिया-असमाहिताः' समाधिथी २ छ ॥२६॥
અન્વયાર્થ––તે શાક્ય અથવા દંડી વિગેરે સચિત્ત બીને જલને તથા તેમને માટે બનાવવામાં આવેલ આહાર વિગેરેને ભેળવીને આર્તધ્યાન કરે છે, પારકા દુઃખને ન સમજવાવાળા તેઓ મેક્ષમાર્ગથી દૂર જ રહે છે. ૨૬