Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सार्थबोधिनी टीका प्र.शु. अ. ११ मोक्षस्वरूपनिरूपणम्
२३१
}
अन्वयार्थः -- ( एवं तु मिच्छदिट्ठी अणारिया एगे समणा) एवं तथैव - सच्छि नौकागत जात्यन्धवत् मिथ्यादृष्टयः-अनार्याः एके श्रमणाः - शाक्यादयः (कसिणं सोयं आपन्ना) कृत्स्नं - सम्पूर्ण स्रोतः कर्मास्वरूपम् आपन्नाः - प्राप्ताः सन्तः (महन्भयं आगंनारी) महद्भयं - नरकनिगोदादिप्राप्तिलक्षणं दुःखम् आगन्तारःआगमनशीलाः प्राप्तारो भवन्तीति । ३१ ||
टीका--' एवं तु' एवं तु अनेनैव प्रकारेण सच्छिद्रनावारूढ जात्यन्ध र देव 'एगे' एके केवन 'समाणा' श्रमणाः - शाक्यादयः । 'मिच्छद्दिट्ठी' मिथ्यादृष्टयः 'अणारिया' अनार्या, 'कसिणं' कृत्स्नं - सम्पूर्णम् 'सोय' स्रोतः - प्राणातिपातादि कर्मास्रास्रोतः, 'आवन्ना' आपन्नाः - पाप्ताः सन्तः 'मभयं महद्भयम्, संसारे एव परिभ्रमणेन नरकादिस्वरूप दृग्यम् 'आगंतारो' आगन्तारः - मावा भवन्ति । यतः सर्वदा संसारकारणकर्मणः सञ्चये एवं प्रयत्नव भवन्ति, तदा तत्कारणसत्त्वे कथन दुःखात्मकं कार्य प्राप्स्यन्तीति । यथा-जात्यन्धो जन्माधः
अन्वयार्थ - इसी प्रकार कोई कोई मिथ्या दृष्टि अनार्य श्रमण दण्डी आदि सम्पूर्ण कर्माश्रव रूप श्रोत को प्राप्त होकर महान् भय को प्राप्त करने वाले होते हैं ॥३१॥
,
टीकार्थ – जो भ्रमण दण्डी आदि मिथ्यादृष्टि और अनार्य है तथा सम्पूर्ण प्राणातिपात आदि कर्मास्रव के स्रोतों को प्राप्न होते हैं, वे सछिद्र नौका पर आरूढ होकर समुद्र को तिरने वाले जन्मान्ध के जैसा नरक निगोद आदि के दुःख रूप महाभय को प्राप्त होने वाले हैं। क्योंकि वे भव भ्रमण के कारणभूत कर्मों का संचय करने में ही प्रयत्नशील रहते हैं। जब दुःखों का कारण विद्यमान हो तो दुःख रूप कार्य की उत्पत्ति क्यों नहीं होगी ?
તથા
અન્વયા --એજ રીતે કોઇ કાઈ મિથ્યાર્દષ્ટિ અનાય શ્રમણ કર્યાં સવરૂપ ઝરણાને પ્રાપ્ત કરીને મહાન્ ભયને પ્રાપ્ત કરવાવાળા થાય છે.,૩૧૫ ટીકા”——જે શ્રમશુંદડી વિગેરે મિથ્યા-ષ્ટિ અને અનાય સપૂર્ણ પ્રાણાતિપાત વગેરે કર્મોત્સવના સ્રોતને પ્રાપ્ત થયેલા છે, તે છિદ્રવાળી નૌકા પર બેસીને સમુદ્રને તરવાવાળા જન્માન્ય પુરૂષથી જેમ નરક નિગેાદ વિગેરેના દુઃખરૂપ મહા ભયને પ્રાપ્ત થવાવાળા છે. કેમકે-તે વ ભ્રમણના કારણભૂત કને સંચય કરવામાં જ પ્રયત્નવાળા છે, જ્યારે દુ.ખાનું કારણ વિદ્યમાન હોય તા દુખ રૂપ કાની ઉત્પત્તિ કેમ ન થાય ? કહેવાના