Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका प्र.श्रु अ ११ मोक्षस्वरूपनिरूपणम्
अन्वयार्थः – (से) स पूर्णेक्तो मुनिः (संबुडे) सङ्घः सारयुक्त व निरोधकः तथा ( महापन्ने ) महाप्रज्ञः - सम्यगृज्ञानयुक्तः तथा (धीरे ) धीरः- धैर्यसम्पन्नः, यद्वा धी:- बुद्धि स्वया राजते इति धीरः - विशिष्टबु द्वियुक्तः सन् (दत्तेसणं) दक्षेषणाम् दत्ते गृहस्थे दीयमानेऽशनाद एप त्रिविधाम् (चरे) चरेत् तथा(निव्बुडे) निर्वृतः - रुपायोपशमाद शीती पूनः एतादृशः सन् मुनिः (काळे) मरणम् - पण्डितमरणम् (आकखी) आक क्षेत्र - वाञ्छेत् । एतत् कस्य मतमित्याह - (एयं ) एतत् यत् पूर्वकथितं तत् (केवलणो) केवलिनः - तीर्थकरा दे : (मयं) मतमस्ति न तु स्वमनीपिकया प्रोक्तम् इति जम्बूस्वामिनं प्रति सुधर्मस्वामिनो वचनमिति ॥ ३८ ॥
-
ज्ञान युक्त तथा 'धीरे-धीरः' धैर्य शील होकर 'दत्तेसणं- दत्तेषणाम्' दूसरेके द्वारा दिया हुआ एपीय आहार ही 'चरे चरेत्' ग्रहण करे तथा 'निचुडे - निर्वृतिः' शांतचित्त होकर 'कालं - कालम् ' पंडिन मरणकी 'आक' खी - आकाङ्क्षेत्' इच्छा करे 'एयं एतत्' यही 'केवलिणो- केवलिनः' तीर्थंकर आदिका 'सयं मतम्' मत है ॥ ३८ ॥
अन्वयार्थ - पूर्वोक्त मुनि संवर से युक्त, सम्यग्ज्ञान से सम्पन्न, धीर-धैर्यवान् अथवा विशिष्ट वृद्धि से सुशोभित होकर गृहस्थ द्वारा प्रदत्त अशन आदि की तीन प्रकार की एषणा का पालन करे । कषायों की उपशान्ति से शीतल बना हुआ मुनि पण्डित मरण की आकांक्षा करे | यह केवली भगवान् का मत है हमारी कल्पना नहीं है ||३८||
सभ्यङ्क् ज्ञानयुक्त तथा 'धीरे-धीर.' धैर्यशील मनीने 'दत्तेसणं- दत्तेपणाम्' श्रील द्वारा आपवामां आवेल मेपाशीय आहार 'घरे - चरेत्' श्रद्धय ४२ तथा 'निब्बु डे - निरृ'त.' शांत चित्त णनीने 'कालं कालम्' पंडित भरथुनी 'आकंखी - आकाङ्क्षत' छ रे 'एय' - एतत्' ४ 'केवलिणो- केवलिनः' तीर्थ ४२ विगेरेना' 'मयं-मतम् भत छे
૫૩૮૫
અવયા --પૂર્વક્તિ મુનિ સારથી યુક્ત સમ્યક્ જ્ઞાનથી સ ́પન, ધીર ધૈર્યવાન્ અથવા વિશેષ પ્રકારની બુદ્ધિથી સુશેાભિત થઈને ગૃહસ્થ દ્વારા આપવામાં આવેલ આહાર વિગેરેની ત્રણ પ્રકારની એષણુાનુ` પાલન કરે. કાચાની શાંતી થવાથી શીતલ ખનેલ મુનિ પતિમરણની આકાંક્ષા કરે આ કેવલી ભગવાનના મત છે. અમારી કલ્પના નથી, ૫૩૮ાા