Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
समयार्थबोधिनी टीका प्र. श्रु. अ. ११ मोक्षस्वरूपनिरूपणम् मदत्तम्, न तु मनागपि स्वमनीपया कथितम् । 'त्ति' इति बेमि' ब्रवीमि यथा भगवत्समीपे श्रुतं तथा-कथयामीति ॥३८॥ । ॥ इति श्री विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापकाविशुद्धगद्यपधनैकग्रन्थनिर्मापक, वादिमानमर्दक-श्रीशाहच्छत्रपति कोल्हापुरराजपदत्त'जैनाचार्य' पदभूपित -- कोल्हापुरराजगुरुबालब्रह्मचारि-जैनाचार्य - जैनधर्मदिवाकर -पूज्य श्री घासीलालप्रतिविरचितायां श्री "सूत्रकृताङ्गसूत्रस्य" समयार्थवोधिन्याख्यायां व्याख्यायां मोक्षनामकम्
एकादशममऽध्ययनं समाप्तम् ॥११॥ प्रश्न किया थो, उसका उत्तर मैंने तीर्थंकर के मतानुसार दिया है, अपनी घुद्धि से कुछ नहीं कहा। ___'त्ति बेमि' जैसा तीर्थ कर के समीप सुना, उसी प्रकार मैं कहता हूं ॥३८॥ जैनाचार्य जैनधर्मदिवाकर पूज्यश्री घासीलालजी महाराजकृत 'सूत्रकृता. सूत्र' की समयार्थयोधिनी व्याख्या का मोक्षनामक
ग्यारहवां अध्ययन समाप्त ॥११॥ પ્રશ્ન કરેલ હતું, તેને ઉત્તર મેં તીર્થકરના મત પ્રમાણે આપેલ છે, મારી સ્વતંત્ર બુદ્ધિથી કંઈ પણ કહેલ નથી.
'त्ति बेमि' २ प्रभारी तीय ४२नी पांसेयी सयु तु मे प्रभारी મેં કહ્યું છે. ૩૮ જૈનાચાર્ય જૈનધર્મદિવાકર પૂજ્યશ્રી ઘાસીલાલજી મહારાજ કૃત “સૂત્રકૃતાંગસૂત્રની સમયાર્થ બેધિની વ્યાખ્યાનું મોક્ષ નામનું અગ્યારમું અધ્યયન સમાપ્ત ૧૧
卐