Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका प्र. श्रु. म. ११ मोक्षस्वरूपनिरूपणम् : अन्वयार्थ-(तमेव अविजाणंता) तमेवं भूतं शुद्धमनीदृशं धर्ममविजानाना (अबुद्धावुद्धमाणिणो) अबुद्धा अविवेकिनः बुद्धमानिनः स्वं पण्डितं मन्यमानाः (बुद्धामोत्तिय मन्नतः) बुद्धाः स्म इति मन्यमानाः (एए समाहिए अंते) एवे समाधेः सम्यग्दर्शनाख्यात् अन्ते-दूरे वर्तन्ते इति ॥२५॥ ____टीका-'तमेव' तमेवं भूतम् अतिविशुद्धम्-अनन्यसदृशं .सर्वतः परिपूर्ण पूर्वोक्तं सर्वविरत्यादिकलक्षणं धर्मम् 'अविजाणंता' अविजानाना अविद्वांसः 'अवुद्धा' विवेकविकलाः, 'वुद्धमाणिणो' बुद्धं पण्डितमात्मानं मन्यमानाः । 'बुद्धामोत्तियमन्नंता' वयं वुद्धा:-तत्त्वज्ञाः स्म इति मन्यमाना एतादृशाः परदर्शनिनः 'समाहिए' समाधे-भावस्वरूपसमाधे सम्यग्दर्शनसकाशात्, एते' एते-पूर्वोक्ताः परतीथिकाः, वस्तुतः 'अंते' अतिदूरे वर्तन्ते, पारमार्थिकस्य -बुद्धाः स्म इति मन्यमाना' 'मैं ज्ञानी हूं ऐसा मानने वाले 'एए समोहिए अंते-एते समाधेः अन्ते' पुरुष, समाधि अर्थात् भावसमाधि से दूर है ॥२५॥ . अन्वयार्थ-जो इस प्रकार के शुद्ध और अनुपम धर्म को नहीं जानते, जो अज्ञानी हैं पर अपने को ज्ञानी मानते हैं, हम ज्ञानी है' ऐसा बोलते हैं, ऐसे लोग भावसमाधि से दूर रहते हैं ॥२६॥
टीकार्थ--पूर्वोक्त अत्यन्त विशुद्ध, अनुपम और परिपूर्ण सर्वधि. रति आदि धर्म को नहीं जानते हुए, विवेक रहित पुरुष अपने को पण्डित समझने वाले 'हम तत्व के वेत्ता (जानकार) हैं। ऐसा समझने वाले अन्यदर्शनी सम्यग्दर्शन रूप भावसमाधि से वस्तुतः दूर ही रहते हैं। इनमें अभिमान तो बहुत होता है परन्तु वे मोक्षके वास्तविक मार्ग घातान ज्ञानी मानवापाणi 'बुद्धामोत्तिय मन्नंता-बुद्धा स्म इति मन्यमानाः'
ज्ञानी छु से प्रभाव मानपापा 'एए समाहिए अते-एते समाधेः अन्ते' પુરૂષ સમ ધિ અર્થાત્ ભાવસમાધિથી દૂર છે. ૨પા
અન્વયાર્થ—જેઓ આ પ્રકારના શુદ્ધ અને અનુપમ ધર્મને જાણુતા નથી. જેઓ અજ્ઞાની છે પરંતુ પિતાને જ્ઞાની માને છે અને અમે અજ્ઞાની છીએ એમ બેલે છે. તેવા લોકો ભાવ સમાધીથી દૂર રહે છે. રપા
ટીકાઈ–- ક્ત અત્યંત વિશુદ્ધ, અનુપમ અને પરિપૂર્ણ સર્વવિરતિ વિગેરે ધર્મને ન જાણતાં, વિવેક વિનાના પુરૂષ, પિતાને પંડિત માનવાવાળો અને હુ તત્વને જાણનાર છું” અર્થાત્ “તત્વવેત્તા” છું. એવું સમજવાવાળો અન્ય દર્શનવાળો પુરૂષ, સમ્યક દર્શન રૂ૫ ભાવસમાધિથી વસ્તુત દૂર જ રહે છે. તેમાં અભિમાન તે ઘણું જ હોય છે. પરંતુ તેઓ મેક્ષના
सू० २७