Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२१७
समयार्थयोधिनी टीका प्र. श्रु. अ. ११ मोक्षस्वरूपनिरूपणम् । अन्वयार्थः-(इह) इह-अस्मिन् लोके (एगे उ दुम्मई) एके तु दुर्मतयःशाक्यादयः (सुद्धं मग्गं विराहिता) शुद्धं निर्दोप मार्ग सम्यग्दर्शनादिरूपं विराध्य क्षयित्वा (उम्मग्गगता) उन्मार्गगताः-संसारावतरणरूपेण प्रवृत्ताः (दुक्खं घायं ते तहा एसति) दुःखमष्टप्रकारकं कर्म तथा तत् घातं मरणम् एषयन्तिप्राप्स्यन्तीति ॥२९॥
टोका-इह इह-अस्मिन् लोके मोक्षमार्गप्ररूपणे वा 'एगे' एके शाक्यादयः, 'दुम्मई' दुर्मतयः-दुष्टा-सावधव्यापारोपादानतया मतिर्येषां ते दुर्मतय:
'सुद्धं मग्गविरहित्ता' इत्यादि।
शब्दार्थ--'इह-इह' इस लोकमें 'एगे उ दुम्मई-एके तु दुर्मतया' कोई दुर्मति पुरुष 'सुद्धं मग्गं विराहिता-शुद्ध मार्ग विराध्य' शुद्ध मार्ग को दूषित करके 'उम्मग्गगता-उन्मार्गगता:' उन्मार्ग में प्रवृत्ति शील घनते हैं 'दुक्खं घायं ते तहा एसंति-दुःखम् घानम् तत्तथा एष्यन्ति' अतः वे दुःख एवं नाशकी प्रार्थना करते हैं ।।२९।। - अन्वयार्थ--इस लोक में कोई कोई दुर्बुद्धि शाक्यदि शुद्ध मार्ग की विराधना करके अर्थात् उसे दुपित करके या छोड़करके उन्मार्ग में संसार के मार्ग में प्रवृत्त होते हैं, वे दुःखको तथा मृत्यु को प्राप्त होंगे॥२९॥
टीकार्थ--इस लोक में अथवा मोक्षमार्गही प्ररूपणा में, कोई कोई शाक्य आदि सावध व्यापार को स्वीकार करने की बुद्धि वाले होने से
'सुद्धं मग्ग विराहित्ता' त्या
शहाथ- 'इह-इह' मा aswi ‘एगे उ दुम्मई-एके तु दुर्मतय.' है। हुमतिपाणी पु३५ 'सुद्ध मग विराहित्ता-शुद्ध मार्ग" विराध्य' शुद्ध भागने इषित रीने उम्मग्गगता-उन्मार्गगता.' E-भाभा प्रवृत्तिा भने छ. 'दुक्खं घायं ते तहा एसति-दुखम् घातम् तत्तथा पप्यन्ति' तथा तेसो हुन અને નાશની પ્રાર્થના કરે છે. કેરલ
અન્વયાર્થ_આ લેકમાં કઈ કઈ દુબુદ્ધિ શાક્ય વિગેરે શુદ્ધ માર્ગની વિરાધના કરીને અર્થત તેને દેલવાળે બતાવીને અથવા તેને છોડિને ઉન્મા
માં-સંસારના માર્ગમાં પ્રવૃત્ત થાય છે તેને દુઃખને તથા મરણને જ પ્રાપ્ત કરશે. રક્ષા
દીકર્થ– આ લેકમાં અથવા મેક્ષ માર્ગની પ્રરૂપણામાં કેઈક ઈશાકથ દંડી વિગેરે સાવદ્ય વ્યાપારને સ્વીકાર કરવાની બુદ્ધિ વાળા હેવાથી દુર્મતિ
खू० २८