Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१७६
सूत्रहनाङ्गो सन्ति, एतया गाथया पञ्च जीवकायाः प्रदर्शिताः, पाटं त्रसनीवकायम् अग्रिमगाथायां वक्ष्यति ॥७॥ मूलम्-अहा वैरा तसा पाणा एवं छक्काय आहिया।
एतावए जीर्वकाए णावरे कोई विज्जई ॥८॥ छाया-अथापरे त्रसाः प्राणाः, एवं पट्काया आख्याताः ।
एतावानेन जीवकायो नापरः कश्चिद्विद्यते ॥८॥ अन्वयार्थ:--(अहावरा तसा पाणा) अथाऽनन्तरम् अपरे-अन्ये त्रसा:द्वित्रिचतुःपञ्चेन्द्रियाः (एवं छक्काय आहिया) एवम्-अनन्तरोक्तपकारेण पविधा जीव भी पृथक पृथक् जीव रूप है इस गाथा से पांच प्रकारके जीवनिः कायको दिखलाया हैं छठा त्रस जीवनिकाय आगेकी गाथा में कहें हैं।
आशय यह है, कि पृथिवीकाय आदि पहुत से जीव हैं इन जीवों कि विराधना न करने से चारित्र का मार्ग विशुद्ध होता है ॥७॥
'अहावरा तसा' इत्यादि।
शब्दार्थ-'अहावरा तसा पाणा-अथापरे प्रसाः प्राणाः' इससे भिन्न, ३, सकाय घाले जीव होते हैं 'एवं छक्काय आहिया-एवं षट्काया आख्याताः' इस प्रकार तीर्थकरने जीवों के छ भेद कहे हैं' 'एता. वए जीवकाए-एतावानेव जीवकायः' इतना ही जीवों का भेद कहा है 'नावरे कोई विजई-नापरः कश्चिद्विद्यते' इनसे भिन्न दूसरा कोई जीव का भेद होता नहीं है ॥८॥ ___ अन्वयार्थ--इनके अतिरिक्त त्रस प्राणी अर्थात् द्वीन्द्रिय, त्रीन्द्रिय, પાંચ પ્રકારના જવનિકાનું કથન કરેલ છે. છઠ્ઠ ત્રસ જીવનિકાય આગળની ગાથામાં કહેશે.
કહેવાનો આશય એ છે કે–પૃથ્વીકાય વિગેરે ઘણા જીવે છે. આ જીની વિરાધના ન કરવાથી ચારિત્રને માર્ગ વિશુદ્ધ થાય છે. છેલ્લા
'अहावरा तसो' इत्यादि
शहाथ-'अहावरा तसा पाणा-अथापरे त्रसाः प्राणाः' मानाथा माया । उय छे. 'एवं छकाय आहिया-एवं षट्काया आख्याताः' भा शत तय ४२ मे सवाना ७ ५४।२ना लेहो ४ा छे. 'एतावए जीवकाए -एतावानेव जीवकायः' माटदा वाना हो हा छ ‘णावरे कोइ विजई नापरः कचिद्विद्यते' मानाथी अन्य ६ ५ मे ना हात नथी ॥८॥
અન્વયાર્થ–આ શિવાય ત્રસ પ્રાણ અર્થાત્ દ્વિીન્દ્રિય-ત્રીન્દ્રિય-ચતુરિ