Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१८२
सूत्रकृताङ्गसूत्र 'सार' सारस्-सर्वतः प्रधानम्, एखदेव हि शानिनो शानित्वं यज्जीवधान्निवसनम् । 'ज' यम् 'कंचण' कमपि जीवम्, 'न हिंसइ' न हिनस्ति-न विघातयति कर्मणा मनसा वाचा कायेन वा । तदुक्तम्
_ 'कि ताए पढियाए, एयकोडीए पकालभूयाए ।
'जस्थित्तियं ण णायं, परस्स पीडा न कायया ॥१॥ छाया--किं तया पठितया पदकोटया पलालभूतया।
यौतावन्न ज्ञातं परस्य पीडा न कर्तव्या इति ॥१॥ तेन पठितेन किम् ? तथा-पलालबदसारसमकोटिपदपठितेनापि किं प्रयोजनं येन एतावदपि ज्ञानं न जातं यत् परेपां पीडनम् विराधनम्' न कर्तव्यमिति भावः ।
'अहिंसा समयं' अहिंसा प्रधानः समयः आगमः, उपदेशरूपः संकेतो वा तम् 'एयावंत' एवंभूतमहिंसासमयमेतावन्तमेव 'विजाणिया' विज्ञाय येन ज्ञातेन परपीडा न भवेत्, कस्यापि जीवजातस्य हिंसा न भवेदिति ज्ञात्वा ज्ञानी पुरुषः कमपि न हिंस्यात्, एतावानेवाऽहिंसासिद्धान्तः सिद्धो ज्ञातव्य इति भावः ॥१०॥ वचनकाय से किसी की हिंसा नहीं करते हैं। कहा है-'किताए पढियाए' इत्यादि। ___'अन्यको पीडा नहीं पहुंचानी चाहिए, यदि यह समझ न आई तो पलाल के समान निस्सार करोडो पदों को पढ लेने से भी क्या लाभ है।'
शास्त्र का सार भी अहिंसा ही है । ज्ञानी को इतना ही जानने योग्य है कि किसी प्राणी की हिंसा न हो। तात्पर्य यह है कि मेधावी पुरुप किसी की हिंसा न करे । इतना ही अहिंसा सिद्धान्त ज्ञातव्य है ॥१०॥ भन, क्यन, मन याथी छनी पy हिसा ४२ता नथी. किं ताए पढिथाए' इत्यादि
બીજાઓને પીડા પહોંચાડવી ન જોઈએ. જે એ સમજણ ન આવે તે ૫લાલ (ઘાસ–પરાળ)ની જેમ સાર વિનાના કડો પદને ભણવાથી પણ શું લાભ છે? શાસ્ત્રને સાર પણ અહિંસા જ છે. જ્ઞાનીને એટલું જ જાણવા ગ્ય છે, કે કોઈની હિંસા ન થાય,
તાત્પર્ય એ છે કે–મેધાવી પુરૂષે કોઈની હિંસા કરવી નહી એટલે જ અહિંસાને સિદ્ધાંન્ત જાણવા ગ્ય છે. ૧૦