Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१८८
सूत्रकृतङ्गिसूत्र पेषणीयमाहारं गृहीयादिति । स साधु रतिशपितबुद्धिमान् धीरो भवति, यः सर्वदैव परदत्तमेवाऽऽहारादिकमन्वेषयति। तथा-एषणासमितियुक्तः सर्वदैवाऽनेपणीयं परित्यजन् संयमपरिपालने बद्धपरिकरो भवतीति भावः ॥१३॥ मूलम्-सुयाइं च समारब्भ तमुदिला य ज कडं।
तारिसं तु ण गिण्हेजा, अन्नपाणं सुसंजए ॥१४॥ छाया-भूतानि च समारभ्य, तमुद्दिश्य च यत्कृतम् ।
तादृशं तु न गृह्णीयाद्, अन्नं पानं सुसंयतः ॥१४॥ समिति से समित हो अर्थात् गवेषणा, ग्रहणैषणा और ग्रासैषणा में यतनावान् हो।
तात्पर्य यह है कि साधु समस्त आस्रव दारों को रोक कर संवर की साधना करता है, अत्यन्त बुद्धिमान् धीर होता है। वह दत्त (दिया हुआ) आहार आदि का ही अन्वेषणा करता है सदा अनेषणा से बचता हुआ एषणासमिति से युक्त होता है। संयमपालन में कटि बद्ध होता है ॥१३॥
'भूयाइं च समारम' इत्यादि ।
शब्दार्थ-'भूयाई च समारम्भ-भूतानि च समारभ्य' जो आहार, भूतों का प्राणियों का आरम्भकरके बनायागया है 'तं-तम्' वह आहार साधुको 'उहिस्सा य जकडं-उद्दिश्य च यस्कृतम् देने के लिये कियागया है 'तारिस अन्नपाणं-ताहशमन्नपानम्' ऐसा अन्न एवं पानको 'सुसंजए न गिण्हेज्जा-सुसंयतः न गृहीयात्' उत्तम साधु ग्रहण न करे ॥१४॥ દોષવાળા આહાર વસ્ત્ર પાત્ર વિગેરેને ત્યાગ કરતા થકા એષણા સમિતિથી સમિત થઈને અર્થાત્ ગષણ, ગ્રહણષણ અને ગ્રાસષણામાં યતનાવાન્ થવું.
કહેવાનું તાત્પર્ય એ છે કે–સાધુ સઘળા અસવઠારોને રેકીને સંવરની સાધના કરે છે. અત્યંત બુદ્ધિશાળી અને ધીર હોય છે. તે દત્ત (બીજાએ આપેલ) આહાર વિગેરેનું જ અષા -ગ્રહણ કરે છે. હમેશા અનેષણથી બચીને એષણ સમિતિથી યુક્ત થાય છે. સ યમ પાલનમાં કટિબદ્ધ થાય છે. ૧૩
'भूयाई च समारब्भ' त्या
शब्दार्थ--'भूयाइं च समारम्भ-भूतानि च समारभ्य' २ माडा२ भूताना भार ४श मनापामां आव्या लाय 'त-तम्' से साधुने 'उहिस्सा य ज' कड-उद्दिश्य च यत्कृतम्' उद्देशाने मा५५ माटे तैयार हैं डाय 'तारिसं अन्न पाणं-ताशमन्नपानम्' 24मन्न मने पानने 'सुसंजए न गिज्जा -सुसंयतः न गृहीयात् उत्तम साधु घडा न ४२ ॥१४॥