Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका प्र.श्रु. अ. ११ मोक्षस्वरूपनिरूपणम् तथाविधम् 'अन्नपाणं' अन्नपानं धर्मबुद्धया 'उपकप्पंति' उपकल्पयन्ति-निष्पा दयन्ति । तत्र निषेधकरणम् 'तेर्सि' तेपामाहारपानार्थिनां जीवानां तादृशान्न पानाघलामो भवेत् तदभावेन ते दुःखिनो भवन्ति तेन तेपाम् 'लाभतरायति' लाभान्तराय इति, लाभे विघ्नः स्यात् 'तम्हा' तस्मात् कूपखननादि कर्माणि 'गस्थि त्ति' नास्तीति 'नो वए' नो वदेव पुण्यं नास्तीत्यपि नो वदेदिति ॥१२॥ - उपसंहरन्नाह-'जे य दाणं पसंसति' इत्यादि । मूलम्-जे ये दाणं पसंसंति, वहामिच्छति पाणिणं ।
जे य में पंडिसेहंति, वित्तिच्छेयं करोति ते ॥२०॥ छाया-ये च दानं प्रशंसन्ति, व धमिच्छन्ति माणिनाम् ।
ये च तं प्रतिषेधन्ति, वृत्तिच्छेदं कुर्वन्ति ते ॥२०॥ का भी निषेध करते हैं-जिन प्राणियों के लिए यह जीवोपमर्दन आदि दोषों से दूषित अन्नपानी धर्मवुद्धि से बनाया गया है, निषेध करने से उसको उसकी प्राप्ति नहीं होगी, उनके लाभ में विघ्न उपस्थित होगा अतएव 'पुण्य नही है' ऐसा भी नहीं कहना चाहिए ।१९॥ - उपसंहार करते हुए शास्त्रकार कहते हैं-जे यदाणं पससंति' इत्यादि।
शब्दार्थ-'जे य दाणं पसंसंति-ये च दानं प्रशंसन्ति' जो दान की प्रशंसा करते हैं वहमिच्छति पाणिणं-वधमिच्छन्ति प्राणिनाम्' वे प्राणियों के वधकी इच्छा करते हैं 'जे य गं पडिसेहंति-ये च तं प्रतिषेधन्ति' और जो दानका निषेध करता है 'ते वित्तिच्छेयं करेंति-ते वृत्तिच्छेदं कुर्वन्ति' वे अन्यकी जीविका का छेदन करते हैं ॥२०॥ નિષેધ કરતાં સૂત્રકાર કહે છે કે-જે પ્રાણિએને માટે તે જીવોના ઉપમદન વિગેરે દેથી દોષવાળા અન્નપાણ ધર્મ બુદ્ધિથી બનાવવામાં આવેલ છે, તેને નિષેધ કરવાથી તેઓને તે અન્ન પાણીની પ્રાપ્તિ થશે નહીં તેના લાભમાં વિના આવી જશે. તેથીજ “પુણ્ય નથી' તેમ પણ કહેવું ન જોઈએ. ૧૯
उपहार ४२di २ ४९ छ -'जे य दाण पसंसति' त्याल
शा--'जे य दाणं पसंसति-ये च दान प्रशसन्ति' या हाननी प्रशसा ४२ छ 'वहमिच्छंति पाणिणं-वधमिच्छन्ति प्राणिनाम्' तयप्रालि यो। धनी ४२छ। ४२ छ. :'जे य णं पडिसेहति-ये च त प्रतिषेधन्ति' मन
यो हाना निषेध ४२ छ 'ते वित्तिच्छेय कर ति-ते वृत्तिच्छेद कुर्वन्ति' तमा બીજાઓની આજીવિકાનું છેદન કરે છે. ૨૦