Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सार्थबोधिनी टीका प्र. श्रु. अ. ११ मोक्षस्वरूपनिरूपणम्
२०३
1
अन्वयार्थ :- (नक्खत्ताणं चंदिमा व ) नक्षत्राणां मध्ये चन्द्रमा इव ( निव्वाणं, परमं बुद्धा) निर्वाण - मोक्षं परमं सर्वतः प्रधानम् । इति मन्वार एव बुद्धा: -अनगवतच्चास्वे एव प्रधानाः - लोके श्रेष्ठा भवन्ति, (तम्हा) तस्मात् (सया) सदा . सर्वकालम् (जए) यत: - प्रयत्नशीला (दंते) दान्तो वश्येन्द्रियः (मुणी) मुनिः (निव्वाणं संघ) निर्वाणम् - मोक्षं साधयेद् ||२२||
"
टीका- 'णक्खत्ताणं नक्षत्राणां नक्षत्रेषु वा 'चंदिमा व' चन्द्रमा इव, यथा चन्द्रमाः, नक्षत्राणां मध्ये प्रधानः 'निव्वाणं परमं बुद्धा' निर्वाणम्-मोक्षं तदेव 'निव्वाणं परमं बुद्ध।' इत्यादि ।
शब्दार्थ -- 'नक्खत्ताणं चंदिमाव-नक्षत्राणां चन्द्रमा इव' जैसे नक्षत्रों में चन्द्रमा प्रधान है इसी प्रकार 'निव्वाणं परमं बुद्धा-निर्वाणं परमं बुद्धा:' निर्वाण को सबसे उत्तम मानने वाले पुरुष सबसे श्रेष्ठ है 'तम्हा - तस्मात्' इस कारण से 'सया - सदा' सर्वकाल 'जए - यतः' यत्नशील दंते - दान्तः' और जितेन्द्रिय 'मुणी - मुनिः' मुनि 'निव्वाणं संघनिर्वाणं साधयेत्' मोक्षका साधन करे ||२२||
अन्वयार्थ - - नक्षत्रों में चन्द्रमा के समान निर्वाण को सर्वप्रधान जानने वाले पुरुष ही उत्तम हैं । अतएव मुनि सदा यतनावान् । इन्द्रियों का दमन करता हुआ निर्वाग की साधना करे ॥२२॥
टीकार्थ -- जैसे चन्द्रमा समस्त नक्षत्रों में प्रधान है, उसी प्रकार मोक्ष सबसे प्रधान है, ऐसे मानने वाले ज्ञानी पुरुष सबमें प्रधान हैं। जब कि
'निव्वाणं परमं बुद्धा' इत्यादि
शब्दार्थ--'नक्वत्ताणं चदिमाव- नक्षत्राणां चन्द्रमा इत्र' भ नक्षत्रोभां यद्रभा प्रधान छे. शेत्र प्रभाही 'निव्वाणं परम् युद्धानिर्वाणं परमं बुद्धाः' निर्वाणुने सौथी उत्तम मानवावाणी यु३ष सौथी श्रेण्ड छे. 'तम्हा - तस्मात् ' आरथी 'सया - सदा' सर्वश्रण 'जए - यत्त.' यत्नशील 'द ते - दान्तः' भने कतेन्द्रिय 'मुणी - मुनि' भुनि 'निव्वाणं- संघए- निर्वाणं साधयेत्' भानु साधन ४२ ॥२२॥ અન્નયા —નક્ષત્રોમાં ચંદ્રમા સમાન નિર્વાણુને સપ્રધાન માનવાવાળા પુરૂષજ ઉત્તમ છે. તેથી જ મુનિ સા યાતનાવાત્ થઈ ઇન્દ્રિયેાનુ” ક્રમન કરી નિર્વાણુની ઉપાસના કરે રા
ટીકા”—જેમ ચન્દ્રમા સઘળા નક્ષત્રોમાં મુખ્ય છે, એજ પ્રમાણે માક્ષ સૌથી શ્રેષ્ઠ છે. એમ માનવાવાળા જ્ઞાનીપુરૂષ સૌથી શ્રેષ્ઠ છે. જ્યારે મેક્ષ