Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका प्र. श्रु. अ. ११ मोक्षस्वरूपनिरूपणम् 'अयं करुणादानाभयदानविषयको निषेधो न विज्ञेयः, तयोः शास्त्रे विधेयत्वेन प्रतिपादनादिति ॥२०॥
तर्हि किं कर्त्तव्यं तमाहमूलम् देहओ वि ते ण भासंति, अस्थि वा त्थि वा पुणो।
आयं रथस्स हेच्चों णं, निव्वाणं पाउणति ते॥२१॥ छाया-द्विधाऽपि ते न भाषन्ते, अस्ति वा नास्ति वा पुनः ।
आयं हि रजसो हित्वा, निर्वाणं प्राप्नुवन्ति ते ॥२१॥ अन्वयार्थः-(ते दुइओ वि अस्थि वा नत्यि वा पुणो ण भासं त) ते साधक: द्विधापि अस्ति पुण्यं नास्ति वा पुण्यं पुन ने भाषन्ते किन्तु (रयस्स)- रजसः कर्मणः (आयं हेच्चा) आयं लाभं हित्वा-मौनेन त्यक्त्वा (ते निव्वाणं पाउणंति) ते अनवद्यभाषिणः निर्वाणं-मोक्षं प्राप्नुवन्तीति ॥२१॥ का सम्मिश्रण हो, उसका न विधान करना उचित है और न निषेध ही करना ॥२०॥ ___ तो साधु को क्या करना चाहिए ? सो कहते हैं-'दुहओ वि ते. ण भासंति' इत्यादि।
शब्दार्थ-'ते दुहओ वि अत्थि वा नस्थि वा पुणो ण भासंति-ते विधापि अस्ति या नास्ति वा पुनः न भाषन्ते' साधु, उक्त दान से पुण्य होता है अथवा नहीं होता है इस प्रकार दोनों बातें नहीं कहते हैं 'रयस्स-रजस' कर्मका 'आयं हेच्चा-आयं हित्वा' आना को छोड करते निव्वाणं पाउणंति-ते निर्वाणं प्राप्नुवन्ति' वे मोक्षको प्राप्त करते हैं।॥२१॥
अन्वयार्थ-ऐसी परिस्थिति में साधु पुण्य है अथवा पुण्य नहीं પર જીવત હોય, તેથી જે કર્મમાં પુણ્ય અને પાપનું સંમિશ્રણ હોય તેનું વિધાન કરવું તે ગ્ય નથી. તેમજ નિષેધ કરે તે પણ ચોગ્ય નથીજ પર
तो साधु शु. ४२७ नमे १ ते भाट ४३ छ ४-'दुहवो विण भासंति' ऽत्यादि
--'ते दुहओ वि अस्थि वा नत्थि वा पुणो ण भासंति-ते द्विधादि अस्ति वा नास्ति वा पुनः न भाषन्ते' साधु हान ४२वाथी पुश्य थाय छ, અથવા નથી થતું આ પ્રમાણેની બન્ને પ્રકારની વાત કહેવી ન જોઈએ. “ -रजसः' मना 'आय हेच्चा-आय हित्वा' गावान छ।अन ते निव्वाण पानणति-ते निर्वाणं प्राप्नुवन्ति तसा भाक्षने प्रात ४२ छ. ॥२१॥
અન્વયાર્થ––એવી પરિસ્થિતિમાં સાધુએ પુણ્ય છે, અથવા પુર્ય નથી सू० २६