Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१९८
सूत्रकृताङ्गसूत्रे छाया-येषां तदुपकल्पयन्ति, अन्नपान तथाविधम् ।
तेपां लाभान्तराय इति, तस्मान्नास्तीति नो वदेत् ।।१९॥ अन्वयार्थः ---(जेसि तं) येषां माणिनां कृते तत् (तहाविहं अन्नपाणं उवकपंति) तथाविधमन्नपानदि उपकल्पयन्ति-निष्पादयन्ति (तेसिं लामंतरायंति) तेषां लाभान्तरायो विघ्नो भवेत् (तम्हा) तस्मात् कारणात् (नस्थिति नो वए) नास्ति पुण्यमित्यपि नो वदेदिति । १९॥ ____टोका-यदि पुण्यमस्तीति कथने पापं भवति, तदा नास्ति पुण्यमित्येव ब्रूयात् इति वक्तव्ये निषेधपक्षमपि प्रतिषेधयति 'जेसि तं' येषां तत् 'तहाविह" _ 'जेसिं तं उपकप्पंति' इत्यादि ।
शब्दार्थ-'जेसिं तं-येषां तत् जिन प्राणियों को दान देने के लिये 'तहाविहं अन्नपाणं उवकप्पंति-तथाविधं अनपानं उपकल्पयन्ति' उस प्रकार का अन्नपान तैयार किया जाता है 'तेसिं लामांतरायंति-तेर्षा लाभान्तराय इति' उनके लाभ में अन्तराय न हो 'तम्हा-तस्मात्' इस. लिये 'नस्थित्ति जो वए-नास्तीति नो वदेत्' पुण्य नहीं है ऐसाभी न कहे ॥१९॥ - अन्वयार्थ-जिन प्राणियों के लिए यह प्राणिघात पूर्वक अन्नपानी वे गृहस्थ तैयार करते हैं, उनको लाभान्नराय होगा, इस कारण से पुण्य नहीं है ऐसा भी न कहे ।।१९।
टीकार्थ-यदि 'पुण्य है' ऐसा कहने में पाए होता है तो पुण्य नहीं है। ऐसी कह देना चाहिए। ऐसा वक्तव्य उपस्थित होने पर निषेधपक्ष
'जेसि त उवझप्प'ति' त्या __wati---'जेसि त-येपा तत्' २ प्रालियाने हान भा५। भाट 'तहाविह अन्नपान उबकप्पति-तथाविध अन्नपान उपकल्पयन्ति' मेवा २k मस पान तयार ४२वामां आवे छे. 'देसि लाभान्तरायति-तेपां लाभान्तराय इति' तयाना सासमा तय-विन ३५ न थाय 'तम्हा-तस्मात' ते भाट 'नस्थित्ति नो वए नास्तीति नो वदेत्' ५९य नधी मेनु ५५ न हेतु ॥१६॥
અન્વયાર્થ-જે પ્રાણિ માટે પ્રાણી ઘાત પૂર્વક અન્નપાણી તે ગૃહસ્થ તૈયાર કરે છે. તેમને લાભાન્તરાય થાય તે કારણે “પુણ્ય નથી' એ પ્રમાણે પણ કહેવું નહીં ૧લા
ટીકાઈ– “પુય છે તેમ કહેવાથી પાપ થતું હોય તે “પુણ્ય નથી” તેમ કહેવું જોઈએ આ પ્રમાણેનું કથન ઉપસ્થિત થતાં નિષેધક પક્ષને પણ