Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१९६
समयार्थबोधिनी टीका प्र. श्रु. अ. ११ मोक्षस्वरूपनिरूपणम् ___ अन्वयार्थ:--(तहा गिरं समारा) तथा गिर समारभ्य-मत्कृतकूपखननादौ पुण्यमस्ति नवेति वाक्यं श्रुत्वा (अस्थि पुण्णं ति णो वए) अस्ति पुण्यमित्येवं वाक्य नो वदेत् (अहवा) अथवा (नत्थि पुण्णति) नास्ति पुण्यमित्यपि (एवमेयं महन्मयं) एवमेतदपि महद्भयम्-महदनिष्टकारकम् अतो न वदेदिति ॥१७॥ ___टीका केनचित्सापद्यकूपरखननादि कर्मणि प्रवृत्तेन किमस्मदनुष्ठीयमानकर्मणि भविष्यति पुण्यमपुण्य वेति पृष्ठो मुनिः 'तहा' तथाविधां गिरं-वचनम् 'समारब्भ' समारभ्य-श्रुत्वा 'अस्ति भवदनुष्ठितकर्मणि 'पुण्ण ति' पुण्यमिति 'यो वए' नो वदेत् 'अहवा' अथवा 'नत्थि' नास्ति 'पुण्ण ति' पुण्यमिति वा नो वदेत् 'एवरेयं' एवमेतदपि-उभयथाऽपि 'महभयं' महद्भयमितिमत्वा दोष कारणं सावधकर्माऽनुष्ठानं परेणाऽपि क्रियमाणं नानुमन्येतेति । यदि कूपादि___अन्वयार्थ--कुंआ खोदने में पुण्य है अथवा नहीं इस प्रकार के, वाक्य को सुनकर साधु 'पुण्य है' ऐसा न कहे, और पुण्य नहीं है ऐसा कहना भी महाभयकारी है-अत्यन्त अनिष्टकर है, अतएव ऐसाभी न कहे ॥१७॥
टीकार्थ- कूप खनन आदि सावंद्य कर्म में लगा हुआ कोई गृहस्थ, मुनि से पूछे-हमारे द्वारा किये जा रहे इस कार्य से पुण्य होगा या पाप होगा? इस प्रकार के वचन अर्थात् प्रश्न को सुनकर 'आपको इस कार्य से पुण्य होगा' ऐसा न कहे और 'पुण्य नहीं होगा ऐसा भी न कहे, इस प्रकार दोनों प्रकार से महान् भय जान कर दूसरे के द्वारा थतु 'सेवा प्रा२नु ४थन ५ 'एवमेयं महाभय-एवम् एतन्महाभयम्' महाय. જનક છે. ૧૭ ___मन्वया - महाभा पुश्य छ, अथवा नथी ? माप्रारना; વાક્યને સાંભળીને સાધુએ “પુણ્ય છે તેમ ન કહેવું. અને “પુણ્ય નથી તેમ કહેવું તે પણ ભયકારી છે. અર્થાત્ અત્યંત અનિષ્ટ કરી છે તેથી તેમ પણું કહેવું ન જોઈએ ૧છા
'ટીકાઈ–ફ દ વિગેરે સાવદ્ય કામમાં પ્રવૃત્ત થયેલે કેઈઝહર મુનિને પૂછે કે-મારા દ્વારા કરવામાં આવતા આ કાર્યથી પુણ્ય થશે ? કે . પાપ થશે? આવા પ્રકારના વચન અર્થાત્ પ્રશ્ન સાંભળીને “આપને આ કાર્યથી પુણ્ય થશે તેમ કહેવું નહીં. તેમજ “પુષ્ય નહીં થાય તેમ પણ કહેવું નહી,