Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१९२
मूलम् हणतं णाणुजाणेज्जा, आयगुले जिइदिए ।
-
ठाणाई संति सड्डीणं, गामेसु नगरेसु वा ॥ १६ ॥
छाया--धनन्तं नानुजानीयाद्, आत्मगुप्तो जितेन्द्रियः ।
सूत्रकृताङ्गसूत्रे
स्थानानि सन्ति श्रद्धावतां ग्रामेषु नगरेषु वा ॥ १६ ॥
:--
अन्वयार्थः -- (सडी) श्रद्धावताम् (गामे वा ) ग्रामेषु नगरेषु वा (ठाणाई संति) स्थानानि सन्ति श्रद्धावतां निवासस्थानानि बहूनि सन्ति तत्र - (आयगुत्ते
युक्त आहार को साधु ग्रहण न करे तथा संदिग्ध अर्थात् यह शुद्ध है या अशुद्ध, इस प्रकार की शंका से युक्त आहार को भी ग्रहण न करे | यह साधुओं का आचार है ।। १५ ।।
'हणतं णाणुजाणेज्जा' इत्यादि ।
--
शब्दार्थ - - ' सड़ीणं श्रद्धावतां धर्ममें श्रद्धा रखने वाले 'गामेसु नगरे वा ग्रामेषु नगरेषु वा' गामों में अथवा नगरों में 'ठाणाणि संति - स्थानानि सन्ति' साधुओं का निवास होता है 'आयगुत्ते जिइदिएआत्मगुप्तः जितेन्द्रियः' अतः आत्मगुप्त जितेन्द्रिय साधु 'हणतं णाणु जाणे ज्जा-नन्तं नानुजानीयात्' जीवहिंसा करने वाले को भला न जाने ॥१६॥
अन्वयार्थ - धर्म में श्रद्धा रखने वाले गृहस्थों के ग्रामों में और नगरों में ऐसे स्थान होते हैं, जहां साधु ठहरते हैं । (वह कोई जीव
યુક્ત આહારને સાધુએ ગ્રહણુ ન કરવેા, તથા સંદિગ્ધ અર્થાત્ આ શુદ્ધ છે, અથવા અશુદ્ધ છે, આવા પ્રકારની શકા વાળા આહારને પણુ ગ્રહણ કરવા નહી' આ પ્રમાણે સાધુએના આચાર છે. ૧પપ્પા
'हणंत णाणुजाणेज्जा' त्याहि
शब्दार्थ - - 'सड्ढीणं - श्रद्धावत ' ધર્મમાં શ્રદ્ધા शजवावाजा 'गामेसु नगरे वा ग्रामेषु नगरेषु वा' गाभाभां अथवा नगरोभां 'ठाणाणि संति स्थानानि सन्ति' साधुयाना निवास थाय छे 'आयमुत्ते जिइदिए- आत्मगुप्त जितेन्द्रियः' तेथी अ'त्सगुप्त भने छतेन्द्रिय मेव। साधु 'हणतं णाणुजाणेज्जा - नन्तं नानुजानीयात्' लवद्धिसा ४२वावाजाने अनुभति न माये ॥१६॥
અન્વયાય—ધમ માં શ્રદ્ધા રાખવાવાળા ગૃહસ્થાના ગામેામાં અને નગરામાં એવા સ્થાને હાય છે, કે જ્યાં સાધુએ રહી શકે છે. (ત્યાં ફાઈ જીવ