SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ १९२ मूलम् हणतं णाणुजाणेज्जा, आयगुले जिइदिए । - ठाणाई संति सड्डीणं, गामेसु नगरेसु वा ॥ १६ ॥ छाया--धनन्तं नानुजानीयाद्, आत्मगुप्तो जितेन्द्रियः । सूत्रकृताङ्गसूत्रे स्थानानि सन्ति श्रद्धावतां ग्रामेषु नगरेषु वा ॥ १६ ॥ :-- अन्वयार्थः -- (सडी) श्रद्धावताम् (गामे वा ) ग्रामेषु नगरेषु वा (ठाणाई संति) स्थानानि सन्ति श्रद्धावतां निवासस्थानानि बहूनि सन्ति तत्र - (आयगुत्ते युक्त आहार को साधु ग्रहण न करे तथा संदिग्ध अर्थात् यह शुद्ध है या अशुद्ध, इस प्रकार की शंका से युक्त आहार को भी ग्रहण न करे | यह साधुओं का आचार है ।। १५ ।। 'हणतं णाणुजाणेज्जा' इत्यादि । -- शब्दार्थ - - ' सड़ीणं श्रद्धावतां धर्ममें श्रद्धा रखने वाले 'गामेसु नगरे वा ग्रामेषु नगरेषु वा' गामों में अथवा नगरों में 'ठाणाणि संति - स्थानानि सन्ति' साधुओं का निवास होता है 'आयगुत्ते जिइदिएआत्मगुप्तः जितेन्द्रियः' अतः आत्मगुप्त जितेन्द्रिय साधु 'हणतं णाणु जाणे ज्जा-नन्तं नानुजानीयात्' जीवहिंसा करने वाले को भला न जाने ॥१६॥ अन्वयार्थ - धर्म में श्रद्धा रखने वाले गृहस्थों के ग्रामों में और नगरों में ऐसे स्थान होते हैं, जहां साधु ठहरते हैं । (वह कोई जीव યુક્ત આહારને સાધુએ ગ્રહણુ ન કરવેા, તથા સંદિગ્ધ અર્થાત્ આ શુદ્ધ છે, અથવા અશુદ્ધ છે, આવા પ્રકારની શકા વાળા આહારને પણુ ગ્રહણ કરવા નહી' આ પ્રમાણે સાધુએના આચાર છે. ૧પપ્પા 'हणंत णाणुजाणेज्जा' त्याहि शब्दार्थ - - 'सड्ढीणं - श्रद्धावत ' ધર્મમાં શ્રદ્ધા शजवावाजा 'गामेसु नगरे वा ग्रामेषु नगरेषु वा' गाभाभां अथवा नगरोभां 'ठाणाणि संति स्थानानि सन्ति' साधुयाना निवास थाय छे 'आयमुत्ते जिइदिए- आत्मगुप्त जितेन्द्रियः' तेथी अ'त्सगुप्त भने छतेन्द्रिय मेव। साधु 'हणतं णाणुजाणेज्जा - नन्तं नानुजानीयात्' लवद्धिसा ४२वावाजाने अनुभति न माये ॥१६॥ અન્વયાય—ધમ માં શ્રદ્ધા રાખવાવાળા ગૃહસ્થાના ગામેામાં અને નગરામાં એવા સ્થાને હાય છે, કે જ્યાં સાધુએ રહી શકે છે. (ત્યાં ફાઈ જીવ
SR No.009305
Book TitleSutrakrutanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy