________________
समयावोधिनी टीका प्र. श्रु. अ. ११ मोक्षस्वरूपनिरूपणम् १९१ मत:-संयमवत एष धर्मः कथितः (जकिंचि अभिकखेज्जा) यत् किश्चिदमि. फाइक्षेत शुद्धेऽप्याहारे यदि शङ्का भवेत् तदा-(सव्वसो तं न कप्पए) सर्वशः सर्वमपि तदाहारादिकं न कल्पते-ग्रहीतु नो कल्पते इति ॥१५॥ ____टीका-'पईकम्म' पूतिकर्म-आधार्मिकाहारस्यावयवेनाऽपि स्पृष्टं यदाहारादिकम् तत्पूतिकर्म कथ्यते । तत् 'न सेविज्जा' न सेवेत तादृशमाहारं न स्वीकुर्यात् । 'वुप्तीमओ' वृषिमत:-संयमवतः 'एस धम्म' एष धर्म:-एष एवाचारः साधूनाम् एषा वा रीतिः संयमवताम्, यत् पूतिकर्म न सेवनीयम् इति । 'जकिंचि अभिकंखेज्जा' यत्किश्चिदभिकाक्षेत् । यदि शुद्धाहारेऽपि-अशुद्धे.
शङ्काभवेत् तदा-'सव्यसो तं न कप्पए' सर्वशस्तन्न करपते शङ्कितमपि आहारादिकं न गृह्णीयादिति। आधार्मिकाहारस्यांशेनाऽपि युक्तमाहारादिकं साधुन गृह्णीयात् तया-अङ्कितमपि नैव स्वीकुर्यादित्याचारः साधूनामिति भावः ॥१५॥ न करे। यह संयमवान् साधु का धर्म है। इसके अतिरिक्त जिस आहार में शंका हो, वह भी सर्वथा ग्रहण करने योग्य नहीं है ॥१५॥
टीकार्थ--अधार्मिक आहार का एक लीश भी जिसमें मिला हो वह पूर्तिकर्म कहलाता है। साधु ऐसे आहार को स्वीकार न करे । संयमियों का यही धर्म है, यही आचार है और यही रीत है कि वे पूर्तिकर्म का सेवन न करें। कदाचित् आहार शुद्ध हो परन्तु उसमें अशुद्ध होने की शंका हो तो उसको भी ग्रहण करना सर्वथा नहीं कल्पता। इस प्रकार शंकित आहार को भी ग्रहण न करे। __ अभिप्राय यह है कि आधाकर्मिक आहार के एक अंश से भी સંયમવાળો સાધુને ધર્મ છે. આ સિવાય જે અહરમાં શંકા હોય તે આહાર પણ ગ્રહણ કરવા યોગ્ય નથી. ૧૫
ટીકાથ–આધાર્મિક આહારને એક સીથ (અંશ) પણ જેમાં મળેલ હોય તે પ્રતિકર્મ કહેવાય છે. સાધુએ એ આહ ૨ ગ્રહણ કરે નહીં, સંયમીને એજ ધર્મ છે. એજ આચાર છે, અને એજ રીત છે, કે, તેઓ પૂતિ કર્મનું સેવન કરે નહીં. કદાચ આહાર શુદ્ધ હોય, પરંતુ તેમાં અશુદ્ધ પણની શંકા હોય તે તેને ગ્રહણ કરવું પણ સર્વથા ક૯પતું નથી. આ રીતે શંકિત આહારને પણ ગ્રહણ ન કર.
કહેવાને અભિપ્રાય એ છે કે–આધાકમી આહારના એક અંશથી