Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका प्र. श्रु. अ. ११ मोक्षस्वरूपनिरूपणम् मूलम्-पभू दोसे निराकिच्चा, ण विरुज्झेज केणई।
मणसा वयसा चैव, कायसा चैव अंतसो ॥१२॥ छाया-प्रभुर्दोषान् निराकृत्य, न विरुध्येत केनचित् ।
___ मनसा वचसा चैव, कायेन चैत्र अन्तशः ॥१२॥ अन्वयार्थः-(पभू) इन्द्रियदमने पशुः-समर्थः (दोसे निराकिच्चा) दोषान्मिथ्यात्वाविरत्यादिकान् निराकृत्य-अपनीय (केणइ) केनचिदपि-केनाऽपि माणिना सह (मणसा वयसा चेत्र कायसा अंतसो) मनसा वचसा चैव कायेन अन्तशा-यावज्जीवम् (ण विरुज्झेज्ज) न विरुद्ध येत-विरोध न कुर्यादिति ॥१३॥
टीका-'पभू' प्रभु!-इन्द्रियाणां प्रभवतीति प्रभुः-जितेन्द्रियः । अथवासर्वसावधकर्माणि निराकृत्य मोक्षमार्गस्य पालने समर्थः-प्रभुः 'दोसे' दोषान् 'पभू दोसे निराकिच्चा' इत्यादि ।
शब्दार्थ--'पभू-प्रभुः' जितेन्द्रिय पुरुष 'दोसे निराकिच्चा-दोषान् निराकृत्य' मिथ्यात्व अविरति आदि दोषों को हटाकर 'केणइ-केनचित्' किसी प्राणीसे 'मणला वयसा चेव कायसा चेव अंतसो-मनसा, वचसा चव, कायेन चैव अन्तशः' मन वचन और कायके द्वारा जीवन पर्यन्त 'ण विरुज्झेज्ज-न विरुध्येत' विरोध न करे ॥१२॥ ___ अन्धयार्थ--इन्द्रियदमन में समर्थ साधक मिथ्यात्व अविरति आदि दोषों को दूर करके किसी भी प्राणी के साथ मन से पचन से और काय से यावज्जीवन विरोध न करे ॥१२॥ टीकार्थ--प्रभु अर्थात् इन्द्रियों को जीतने में समर्थ-जितेन्द्रिय, 'पभू दोसे निराकिच्चा' या
शब्दार्थ--'पभू-प्रभुः' तन्द्रिय ५३५ 'दोसे निराकिच्चा-दोषान् निराकृत्य भिथ्याप भविरति विग होषाने टावीर 'केणइ-केनचित्' ५ प्राथी 'मणमा वयसा चेव कायमा चेत्र अतस्रो-मनसा वचसा चैव कायेन चैव अन्तश.' भन, क्यन भने ४ायन द्वारा पन यन्त 'ण विरुज्झेज्ज-न विरुध्येत' વિરોધ ન કરે ૧૨
અન્વયાર્થ_ઇન્દ્રિય દમનમાં શક્તિવાળા સાધકે મિથ્યાત્વ, અવિરતિ વિગેરે દોષને દૂર કરીને કોઈ પણ પ્રાણી સાથે મનથી, વચનથી અથવા કાયાથી જીવન પર્યંત વિરાધ ન કરવો ૧૨
ટીકાર્થ–પ્રભુ અર્થાત્ ઇદ્રિને જીતવામાં સમર્થ-એટલે કે જીતેન્દ્રિય सू० २५