SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ १८२ सूत्रकृताङ्गसूत्र 'सार' सारस्-सर्वतः प्रधानम्, एखदेव हि शानिनो शानित्वं यज्जीवधान्निवसनम् । 'ज' यम् 'कंचण' कमपि जीवम्, 'न हिंसइ' न हिनस्ति-न विघातयति कर्मणा मनसा वाचा कायेन वा । तदुक्तम् _ 'कि ताए पढियाए, एयकोडीए पकालभूयाए । 'जस्थित्तियं ण णायं, परस्स पीडा न कायया ॥१॥ छाया--किं तया पठितया पदकोटया पलालभूतया। यौतावन्न ज्ञातं परस्य पीडा न कर्तव्या इति ॥१॥ तेन पठितेन किम् ? तथा-पलालबदसारसमकोटिपदपठितेनापि किं प्रयोजनं येन एतावदपि ज्ञानं न जातं यत् परेपां पीडनम् विराधनम्' न कर्तव्यमिति भावः । 'अहिंसा समयं' अहिंसा प्रधानः समयः आगमः, उपदेशरूपः संकेतो वा तम् 'एयावंत' एवंभूतमहिंसासमयमेतावन्तमेव 'विजाणिया' विज्ञाय येन ज्ञातेन परपीडा न भवेत्, कस्यापि जीवजातस्य हिंसा न भवेदिति ज्ञात्वा ज्ञानी पुरुषः कमपि न हिंस्यात्, एतावानेवाऽहिंसासिद्धान्तः सिद्धो ज्ञातव्य इति भावः ॥१०॥ वचनकाय से किसी की हिंसा नहीं करते हैं। कहा है-'किताए पढियाए' इत्यादि। ___'अन्यको पीडा नहीं पहुंचानी चाहिए, यदि यह समझ न आई तो पलाल के समान निस्सार करोडो पदों को पढ लेने से भी क्या लाभ है।' शास्त्र का सार भी अहिंसा ही है । ज्ञानी को इतना ही जानने योग्य है कि किसी प्राणी की हिंसा न हो। तात्पर्य यह है कि मेधावी पुरुप किसी की हिंसा न करे । इतना ही अहिंसा सिद्धान्त ज्ञातव्य है ॥१०॥ भन, क्यन, मन याथी छनी पy हिसा ४२ता नथी. किं ताए पढिथाए' इत्यादि બીજાઓને પીડા પહોંચાડવી ન જોઈએ. જે એ સમજણ ન આવે તે ૫લાલ (ઘાસ–પરાળ)ની જેમ સાર વિનાના કડો પદને ભણવાથી પણ શું લાભ છે? શાસ્ત્રને સાર પણ અહિંસા જ છે. જ્ઞાનીને એટલું જ જાણવા ગ્ય છે, કે કોઈની હિંસા ન થાય, તાત્પર્ય એ છે કે–મેધાવી પુરૂષે કોઈની હિંસા કરવી નહી એટલે જ અહિંસાને સિદ્ધાંન્ત જાણવા ગ્ય છે. ૧૦
SR No.009305
Book TitleSutrakrutanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy