Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूत्रकृतासून सदसद्विवेकी विद्वान पडिलेहिया' पइविधजीवनिकायान् प्रतिलेख्पपर्यालोच्य 'सव्वे' सर्वेऽपि प्राणिनः 'अकंतदुक्खा' अकान्तदुःखा-अमियदुःखादुःखद्वेषकाः सुखांछकाश्च भवन्ति, 'अगो' अस्मादेव कारणाव-मतिमान 'सन्चे' सर्वान् 'न हिंमया' न हिस्यात, कल्याऽपि प्राणिनो विराधनं न कुर्यात-इति । विद्वान-एतेषु कायेषु युक्त्या जीवत्वं मसाध्य, सर्वेऽपि जीवाः सुखलिप्सवो दुःखद्वेष्टारो भवन्तीत्याकलय्य कमपि न हिस्यादिति भावः ॥२॥ मूकम्-एयं खु गाणिणो सारं जनं हिंसइ कंचण ।
अहिंसासमयं वे एयावंतं विजाणिया ॥१०॥ छाया-एवं खलु ज्ञानिनः सार- यन्न हिनस्ति कञ्चन ।
__अहिंसासमयं चैव-एतावन्तं विज्ञाय ।।१०॥ वाला बुद्धिमान पुरुष षटू जीवनियों का विचार करे। यह सोचे कि सभी प्राणी दु:ख को अप्रिय समझते हैं-सभी दुख के द्वेषी और सुख के अभिलाषी हैं, इस कारण से मतिमान किसी भी प्राणी की विराधना न करे।
भावार्थ यह है कि मेधावी पुरुष इन छहों निकायों में जीवस्व सिद्ध करके और यह निश्चय करके कि सभी जीव सुख के अभिलाषी और दुःख के द्वेषी हैं, किसी भी प्राणी की हिंसा न करे ॥९॥ 'एयं खु णाणियो' इत्यादि।
शब्दार्थ--'णाणिणो-ज्ञानिनः' ज्ञानी पुरुषका 'एवं खु सारं-एवं खलु सारं' यही-प्राणातिपात से निवृत्त होना यही सार है 'जन कंधण हिसह-पन्न कञ्चन हिनस्ति' जो वह किली जीव की हिंसा नहीं માન પુરૂષ ષટુ જીવનિકાયને વિચાર કરે તે એમ વિચારે કે-બધા જ પ્રાણિ દુઃખને અપ્રિય સમજે છે. બધા જ દુખના ષી અને સુખને ઈચ્છનારા છે. તે કારણે બુદ્ધિમાન કેઈ પણ પ્રાણીની વિરાધના ન કરે.
કહેવાને ભાવ એ છે કે–બુદ્ધિમાન પુરૂષ આ છ એ નિકામાં જીવ પણું સિદ્ધ કરીને અને એ નિશ્ચય કરીને-સઘળા છે સુખને ઈચ્છનારા છે. અને દુઃખને દ્વેષ કરનાર છે. કોઈની હિંસા ન કરે. ૯
'एवं खु णाणिणो' त्यादि।
शहा---'णाणिणो-ज्ञानिनः' ज्ञानी पु३५न। 'एव खु सार-एवं खलु सारं' मेला अर्थात् प्रातिपातथी निवृत्त थयु मे सा२ छ ज न कंचण हिंसह-यन्न कञ्चन हिनस्ति'
२ ५ वनी डिसा ४२ता नथी. 'अहिंसा