Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका प्र. श्रु. अ. ११ मोक्षस्वरूपनिरूपणम् १७९
अन्वयार्थ:-(मइम) मतिमान-बुद्धिमान् (हपाहि अणुजुत्तीहि) सर्वामिरनुयुक्तिभियुक्तिसङ्गतिभियुक्तिभिः (पडिले हिया) पृथिव्यादय इति प्रतिलेख्यपर्यालोच्य (सव्वे अकंतदुक्खा) सर्वे प्राणिनः अान्तदुःखा:-अभियदुःखाः मुखलिप्सवश्व इति जानीयात् (अओ सव्वे न हिंसया) अत:-अस्मादेव कारणात सर्वान् प्राणिनो न हिस्यान्न विराधयेदिति ॥९॥
टीका-सामान्यतः षड्जीवनिकायाः प्रदर्शिताः, एतेषु किं कर्त्तव्यमितीदानी दर्शयति भूत्रकार:-'सवाहि' इत्यादि । 'सब्याहिं' सर्वाभिः 'अणुजुचीहिं' अनुयुक्तिमि, अनुकूला चासौ युक्तिरित्यनुकूलयुक्तिः स्वमुखमियन्वादिस्तामिः अथवा दोषरहितसपक्षधर्मत्वादियुक्ताभियुतिभिरनुमान:-'मइमं' मतिमान्दुक्खाः सभी प्राणियों को दुःख अप्रिय है यह समजे 'अओ सव्वे न हिंसया-अतः सन्निहिस्थात्' अतएच कोई भी प्राणी की हिंसा न करे।।९॥ ____ अन्वयार्थ--धुद्धिमान पुरुष सभी युक्तियों से पृथ्वीज्ञाय आदि का विचार करके यह समझे कि सभी प्राणी को दु:ख आक्रान्त हैं अर्थात किसी भी प्राणी को दुःख प्रिय नहीं हैं, सभी स्लुख के अभिलाषी हैं इस कारण किसी भी प्राणी की विराधना न :करे ॥२॥
टीकार्थ-सामान्य रूप से छह जीवनिकाय दिखलाए गए हैं। अय सूत्रकार यह कहते है कि उनके प्रति हमारा क्या कर्त्तव्य है ? सभी अनुकूल युक्तियों से अर्थात् अपनी सुखप्रियता आदि के विचार से या निर्दोष अनुमान आदि रूप युक्तियों से सत् असत् का विवेक रखने सिद्धि श. 'सव्वे अकंतदुक्खा-सर्वे अकान्तदुःखाः' मा प्राणियोन
म भप्रिय छे. मे पात समरे 'अओ सव्वे न हिंसया-अतः सर्वान्नहिस्यात्' मेटा भाट ५y tolनी हिसा न ४२वी. ॥६॥
અન્વયાર્થ–બુદ્ધિમાન પુરૂષ બધીજ યુક્તિથી પૃથ્વિકીય વિગેરેને વિચાર કરીને એ સમજે કે-બધા જ પ્રાણિને દુઃખ અપ્રિય છે. અને બધા પ્રાણિ સુખની ઇચ્છા કરવાવાળા છે. તેથી કોઈ પણ પ્રાણીની વિરાધના કરવી નહીં મેલા
ટીકાર્થ–સામાન્ય રીતે છ જવનિકાય બતાવવામાં આવેલ છે. હવે સૂત્રકાર એ કહે છે કે તેની પ્રત્યે અમારું શું કર્તવ્ય છે? સઘળી અનુ કૂળ યુક્તિથી અર્થાત્ પિતાની સુખ પ્રિયતા વિગેરેના વિચારથી અથવા નિર્દોષ અનુમાન મદિરૂપ યુક્તિથી સત્ અસત્નો વિવેક સમજનારા બુદ્ધિ