Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका प्र श्रु. अ. ११ मोक्षस्वरूपनिरूपणम् मूलम्-जइ णो केई पुच्छिज्जा, देवा अदुवा माणुसा।
तेसिं तु कयरं मग्गं, आइक्खेज्जा कहाहि जो॥३॥ छाया-यदि नः केऽपि पृच्छेयु, देवा अथवा मनुष्याः ।
तेषां तु कतरं मार्गम्, पाखास्ये कथय नः ॥३॥ अन्वयार्थ(—(जइ केइ देवा अदुवा माणुसा पुच्छिन्जा) यदि केचिदेवा अथवा मनुष्याः मां सम्यग्मार्ग पृच्छेयुः (तेसिं कयरं मग आइक्खेज्जा) तेषां पृच्छता फतरं मार्गमहम् आख्यास्ये (णो कहाहि) नोऽस्माकं कथयेति ॥३॥
टीका-हे मुने ! 'जइ' यदि 'केइ केचित् 'णो' नोऽस्मान् 'पुच्छिज्जा' पृच्छेयुः ये केचन देवाः 'अदुवा' अथवा-'माणुस।' मनुष्याः 'तेसिं' तेपाम्
'जह णो केइ पुच्छिज्जा' इत्यादि ।
शब्दार्थ--'जइ केइ देवा अदुवा माणुसा पुच्छिज्जा-यदि केचित् देवा अथवा मनुष्याः पृच्छेयु: यदि कोइ देवता अथवा मनुष्य हमसे पूछे तो 'तेसिं कयर मग आइक्खेज्जा-तेषां कतर मार्ग आख्यास्ये' उनको हम कौनसा मार्ग का कथन करे 'णो कहाहि-नः कथय' यह आप हमको कहिये ॥३॥
अन्वयार्थ-यदि कोई देव अथवा मनुष्य मुझ से मार्ग के विषय में पूछे तो मैं उन्हें कौनसा मागे कहूं? अतएव आप मुझे वह मार्ग कहिए ॥३॥
टीकार्थ--हे मुनिवर ! यदि कोई देव अथवा मनुष्य मेरे समीप आकर मुझसे पूछे कि मोक्ष का मार्ग क्या है, तो मैं उन्हे क्या मार्ग कहूंगा ? अतएव अनुग्रह करके आप मुझे वह मार्ग कहिए ।
'जइ वो केइ पुच्छिज्जा' त्यात
शहाथ-'जइ केइ देवा अदुबा माणुसा पुच्छिन्ना- यदि केचित् देवा अथवा मनुष्याः' पृच्छेयु" हे अथवा मनुष्य ममने पूछे तो 'सेसि कयर' मग आइक्खेज्जा-तेषां कतर मार्गम् आख्यास्ये' त ममे ४या भाग ४थन ४शको ‘णो कहाहि-नः कथय' में मा५ अमने ४३ ॥3॥
અન્વયાર્થ–જે કોઈ દેવ અથવા મનુષ્ય મારી પાસે આવીને મને પૂછે કે મોક્ષને માર્ગ કરે છે? તે હું તેને કયે માર્ગ બતાવું? તેથી આપ કૃપા કરીને મને તે માર્ગ બતાવે
ટીકાર્થ– હે મુનિવર ! જે કઈ દેવ અથવા મનુષ્ય મારી પાસે આવીને મને પૂછે કે-એક્ષને માર્ગ કયો છે? તે હું તેને કયે માર્ગ બતાવું?