Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूत्रकृताङ्गसूत्रे -निर्दष्टम् - अनुत्तरं सर्वतः प्रधानम् (जं मग्गं) यं मार्गम् (जहा जाणासि) यथायेन रूपेण जानासि (तं णो हि) तं मागै नोऽस्माकं ब्रूहि-कथयेति ॥२॥
टीका-स एव प्रष्टा मोक्षमार्गस्थातीवमूक्ष्मत्वात् तमेव प्रश्नं पुनरपि पृच्छति-'मिक्खू' हे भिक्षो! 'महामुणी' हे महामुने ! 'सव्वदुक्खविमोक्खणं' सर्व दुःखविमोक्षकम्-सर्वेषां दुःखानां क्षयकारकम् । 'णुत्तरं' अनुत्तरम्-नास्ति उत्तर:प्रधानो यस्मात् सोऽनुत्तर स्तं सर्वतः प्रधानम् । 'सुद्ध' शुद्धोऽत्रदातो निदीप: पूर्वाऽपरव्याघातादिदोपाऽभावात्, सावधाऽनुष्ठानोपदेशाऽभावात्, 'ज' यं विमलं भगवतोपदिष्टम् 'मग्गं' माम्-भावमार्गम् 'जहा' यथा-येन प्रकारेण 'जाणासि' ‘जानासि-गुरुपरम्परया, तया-तं भगवतोपदिष्टं मार्गम् 'णो' न:-अस्माकम् 'हि' बहि-कथयेति । जम्बूस्वामी सुधर्मस्वामिनं पृच्छति-हे साधो ! हे महा. मुने! त्वं सर्वदुःखविनाशकं भगवता तीर्थंकरेण प्रतिपादितं धर्म जानासि, तं मे. बुद्दि । इति भावः ॥२॥ से छुड़ाने वाले, निर्दोष और अनुत्तर (प्रधान) उस मार्ग को जिसरूप में आप जानते हैं, हे भिक्षो। उसी रूप में हमें कहिए ॥२॥ -- टीकार्थ-वही प्रश्नकार जम्बू स्वामी मोक्षमार्ग अतीव सूक्ष्म होने से पुनः प्रश्न करते हैं हे महामुने ! हे भिक्षो ! समस्त दुखों को क्षय 'करने वाले, सर्वोत्कृष्ट और शुद्ध अर्थात् पूर्वापरविरोध आदि दोषों से रहित होने के कारण तथा सावद्य कृत्यों के उपदेश का अभाव होने के कारण निर्मल तीर्थकरोक्त मार्ग को जिस प्रकार से आप जानते हैं. उसी प्रकार से हमें कहिए। . जम्बू स्वामी सुधर्मा स्वामी से निवेदन करते हैं-हे महामुने !
आप समस्त दुःखों के विनाशक तीर्थकर भगवान् के द्वारा उपदिष्ट धर्म को जानते हैं, अतएव हमें सहिये ॥२॥ જાણે છે હે ભિક્ષે ! એજ રૂપથી અમને કહેવા કૃપા કરે મારા
ટીકાર્યું–જખ્ખ સ્વાસે મોક્ષ માર્ગ અત્યંત સૂક્ષમ હવાથી ફરીથી પ્રશ્ન કરતા કહે છે કે-હે મહામુને ! હે ભિક્ષે ! સઘળા દુખને ક્ષય કરવાવાળા સર્વોત્કૃષ્ટ અને શુદ્ધ અથવા પૂર્વાપર વિધ વિગેરે દેશ વિનાના હોવાથી તથા સાવદ્ય કૃત્યના ઉપદેશને અભાવ હોવાથી તીર્થંકરે ઉપદેશેલા માર્ગને આપ જે રીતે જાણતા હે. એજ પ્રમાણે અમોને કહો
જખ્ખ વામી સુધર્મા સ્વામીને નિવેદન કહે છે-કે-હે મહામુને ! આપ સઘળા દુઃખને નાશ કરવાવાળા અને તીર્થકર ભગવાને ઉપદેશેલા ધર્મને જાણે છે, તેથી જ તે ધર્મનું અને શ્રવણ કરાવે. અર્થાત્ અને કહે છે