Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका प्र. श्रु. अ. ११ मोक्षस्वरूपनिरूपणम्
अहिंसोपदेष्टा केवलज्ञानी तीर्थकरः कं धर्ममाख्यातवान् ।
यमवाप्य जीयः संसारमतिकामतीति भावः ॥१॥ मूलम्-तं मग्गं गुत्तरं सुद्धं, सव्वदुक्खविमोक्खणं।
जाणासि जं जहां भिक्खू, "तं णो ब्रूहि महामुणी॥२॥ छाया-तं मार्गमनुत्तरं शुद्धं, सर्वदुःखविमोक्षणम् ।
जानासि यं यथा भिक्षो! तं नो ब्रूहि महाछुने ! ॥२॥ अन्वयार्थ:-(भिक्खू महामुणी) जम्यूस्वामी कथयति-हे मिक्षो ! हे महामुने! (सम्बदुक्खविमोक्खणं) सर्वदुःख विमोक्षकम्-सर्वाणि बहुभिर्भवरूपचितानि कर्माणि दुःखकारणस्वादुःखानि तेभ्यो विमोचकम् (मुद्धं अणुत्तरं) शुद्ध
आशय यह है कि अहिंसा के उपदेष्टा केवलज्ञानी तीर्थकर ने कौनसा ऐसा धर्म कहा है, जिसे प्राप्त करके जीव संसार सागर को पार करते हैं ? ॥१॥ ।
'तं भग्गं णुत्तरं' इत्यादि।
शब्दार्थ-'भिक्खू महामुणी-हेभिक्षी महामुने' हे साधो 'सव्व दुक्खविनोक्खणं-सर्व दुःखविमोक्षकम्' सब प्रकार के दुःखों को छुडाने वाले 'सुद्धं गुत्तर-शुद्धं अनुत्तरं' उस शुद्ध और सबसे श्रेष्ठ 'जं मग्ग -यं मार्गम्' जिसमार्ग को 'जहा जाणासि-यथा जानासि' जैसे जानते हो 'तं णो बूहि-तं नः ब्रूहि वैसा हमे कहिये ॥२॥
अन्वयार्थ-जम्बू स्वामी पुनः कहते हैं-हे महामुने ! समस्त दुःखों
કહેવાનો આશય એ છે કે–અહિસાને ઉપદેશ, આપનારા કેવળ જ્ઞાની તીર્થ કરે એવા ક્યા ધર્મનું પ્રતિપાદન કરેલ છે ? કે જેને પ્રાપ્ત કરવાથી જીવ સંસાર સાગરને પાર કરે છે. શાળા
'त मग्ग' णुत्तर' त्या
शहाथ-'भिक्खू महामुणी-भिक्षो महामुने' है लिनु उ साधा। 'सव्व दुक्खाविमोक्खणं-सर्वदुःखविमोक्षकम्' मा ४२ना माथी छोडावा पापा 'सुद्धं गुत्तर-शुद्धम् अनुत्तरम्' शुद्ध मन सौथा श्रेष्ठ सपा 'ज मग-यं मार्गम्' भाग २ 'जहा जाणासि-यथा जानासि' रेरीत गये। छ। 'त' णो हि-तं नः ब्रूहि को शत मभने ४ ॥२॥
અન્વયાર્થ–જબૂસ્વામી ફરીથી કહે છે હે મહા મુનિ ? સઘળા ખોથી છોડાવવા વાળા નિર્દોષ અને અનુત્તર (પ્રધાન) એ માગને આપ જે રીતે