Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१६६
सूत्रकृतासूत्रे
'कयरं'
कतरम्
'मग्गं मार्गम् 'आइखेज्जा' अख्यास्ये - कथयिष्यामीति । 'णो' नः 'कहा हि' कथयेति, जम्बूस्वामी सुधर्मस्वामिनं पृच्छति - हे मुने ! यदि मद्यमागत्य देवा मनुष्या वा पृच्छेयुः तदाऽहं तेभ्वः कनरं धर्मं कथमिष्यामीति त्वं कथयेति भावः ||३||
मूलम् - जइ वो केई पुच्छिज्जा, देवा अदुवा माणुसा ।
१
तेर्सि में पडिसाहिज्जा, मैग्गसारं सुबह मे ॥४॥ छाया - यदि वः केऽपि पृच्छेयुः, देवा अथवा मनुष्याः । पामिमं प्रतिसाधयेत्, मार्गसारं शृणुत मे ||४ |
अन्वयार्थः--(जइ केइ देवा अदुवा माणुसा) सुधर्मस्वामी कथयति-यदि केचिद् देवा अथवा मनुष्याः - संसारभ्रमण भीरवः 'वो पुच्छिन्न ।' वः - युष्मान
आशय स्पष्ट है । जम्बूस्वामीने मोक्षमार्ग की प्ररूपणा करने के लिए अपने गुरु सुधर्मा स्वामी से इस प्रकार निवेदन करके प्रेरणा की ॥३॥
'जइ वो के पुच्छिज्जा' इत्यादि ।
शब्दार्थ - 'जह के देवा अदुवा माणुसा-यदि केपि देवा' अथवा मनुष्याः' यदि कोई देवता अथवा मनुष्य 'वो पुच्छिज्जा - वः पृच्छेयुः । आपसे पूछे तो 'तेर्सि में पडिसाहिज्जा - तेषां इमं प्रतिसाधयेत्' उनसे यह मार्ग का कथन करना चाहिये 'भग्गसारं - मार्ग सारस्' वह साररूप मार्ग का कथन ' से सुणेह मे शृणुन' मुझसे आपलोग सुनो ॥४॥
તેથી આપ કૃપા કરીને મને તે માનું કથન સભળાવે. અર્થાત્ તેવા સાગના ઉપદેશ આપ અમેાને સ'ભળાવે.
કહેવ ના આશય સ્પષ્ટ છે જ ધ્રૂસ્વામીએ મેાક્ષની પ્રરૂપણા કરવા માટે પેાતાના ગુરૂ સુધર્મા સ્વામીને આ પ્રમાણેનુ' નિવેદન કરીને મેક્ષ સાગનું કથન કરવા પ્રેરણા કરી તાકા
'जह वो के पुच्छिज्जा' इत्यादि
शब्दार्थ –जह के देवा अदुवा माणुसा-यदि केपि देवा अथवा मनुष्या.' ने अर्थ देव अथवा भनुष्य 'वो पुच्छिज्जा - वः पृच्छेयुः' आपने पूछे तो 'तेखि मं पडिसाहिज्जा - तेषां इमं प्रतिसाधयेत्' तेने या भार्गनु उथन अबु हासे है ? 'मग्गसारं - मार्गसारम्' सार ३५ भागतु उथन 'मे सुणेह - मे श्रुणुत' भारी પાસેથી તમે સાંભળે પ્રા