Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूत्रकृताङ्गसूत्रे
कीर्तिधावन्दनपूजनाऽऽद्याः लोकस्थित सर्वकामनाः संसारभ्रमणकारिण्य इति - त्वावधार्याssत्महितार्थी विहान परित्यजेदिति सकुलिनो भावः ||२२|| मूलम् - जेणेहं निव्वहे शिव, अपाण तहविहं । अणुप्पयाण मैन्नेसि तं परिजाणिया ॥१३॥ छाया - येनेह निर्दहे शिक्षु एत्यादिदम् । अनुदानदन्येषां पनि परिणती ॥२३॥
अन्वयार्थ:-- (मिक्तृ) विदुः साधुः (जे) येवान्तेन पानेन 'इ' इह'छोके (निव्हे) नित्यानित् (वि) तथाविधं -
आशय यह है कि यश, कीर्ति, शान, पूजन आदि जो भी लोक में काम है, वे संसार भ्रगण के कारण हैं। ऐसा जान कर 'आत्महितैषी मेधावी उनका त्याग करे ||२२||
'जेणेह' road सिक्खु' इत्यादि ।
शब्दार्थ- 'भिरखु - चिक्षुः' साधु 'जेण-येन' को जन्न और जलसे ''इह - इह' इस लोक में 'निम्बहे - निर्वहेत्' संगन यात्रादिका विनाश न हो जाय 'तहाचि - तथाविधस्' क्रय क्षेत्र काल आदिको अपेक्षासे अशुद्ध "अन्नं पाण- अन्नं पान' आहार पानी की 'अन्नेसि-अन्येषां दूसरे साधुको 'अणुष्याणं- अनुप्रदानम्' देना 'तं विज्जं परिजाणिया-तत् 'विद्वान् परिजानीयात्' विद्वान् गुनि ये सभी को परिज्ञासे जानकर प्रत्याख्यान परिज्ञा से उसका त्याग करे ॥२३॥
अन्वयार्थ - जिस एषणीय शुद्ध आहार पानी से इस लोक में महेवाना भाशय से हेहे-यश, प्रीति, साधा, वन्दन यूटन विगेरे के કાઇ લેાકમાં કામ છે, તે બધું સ`સારભ્રમણુનુ કારણ છે એમ સમજીને આત્મહિતૈષી બુદ્ધિમાન્ પુરૂષે તેના ત્યાગ કરવેશ. ॥૨॥
'जेणेदं णिव्वद्दे भिक्खू' इत्यादि
1
14
शहाथ' – 'भिक्खू - भिक्षुः ' साधु 'जेण येन' ? भन्न भने पालीथी 'इहं-ह३' मोभां निव्व-निर्वहेत्' सयभयात्रा नो विनाश न थाय 'तहाविहं'तथा विधम्' तेवा अारना अर्थात् द्रव्य, क्षेत्र, आज विगेरेनी अपेक्षाथी मशुद्ध - "अन्नं पान' आहार पाणीने 'अन्नेसिं- धन्येपाँ' भील साधुने 'अणुप्पयाणंअनुप्रदानम्' मायवु' 'त' विज्जं परिजाणिया- तत् विद्वान् परिज्ञानीयात्' विद्वान् મુની આ બધાને પરિજ્ઞાથી જાણીને પ્રત્યાખ્યાન પરિજ્ઞાથી તેના
ત્યાગ કરે ારશા
અન્વયાય—જે એષણીય શુદ્ધ આહારપાણીથી આ લેાકમાં સયમ યાત્રાને