Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूत्रक
एवमेतदेव मृपावादवर्जनम् ‘कसिणं' कृत्स्न-संपूर्णम् ‘णियाणं' भावसमाधिरूपं निर्वाण माहुः । सांसारिकः समाधिर्दुःखप्रतीकारमात्रकरणादसंपूर्णः, भावसमाधि स्तु सम्पूर्णः । एतस्य-मोक्षलक्षणस्य भावसमाधे मपावादलक्षणमतिचारम् 'सयं' स्वयम् 'न कुज्जा' न कुर्यात् 'न य कारवेज्जा' न चाऽन्येन कारयेत् 'करंतमन्नं पि कुर्वन्तमन्यमपि च ‘णाणुजाणे' नानुजानीयात् । कुर्वन्तमन्यं नानुमोदेत इति ॥२२॥ मूलम्-सुद्धे सिया जाए न दूसएज्जा,
अमुच्छिए ण य अज्झोववन्ने। धिइमं विमुके थे ये पूर्यणही,
ने सिलोयगामी य परिवएज्जा॥२३॥ छाया-शुद्ध स्याज्जाते न दूषयेत्, अमृच्छितो न चाऽध्युपपन्नः ।
धृतिमान् विमुक्तो न च पूजनार्थी, नश्लोकगामी च परिव्रजेत् ।२३।
यहां मृषावाद का सर्वथा निषेध किया गया है । यह मृषापाद कात्याग ही सम्पूर्ण भावसमाधि एवं निर्वाण है।
सांसारिक समाधि दुःख प्रतीकार का कारण मात्र ही होने से अपूर्ण है, भावसमाधि पूर्ण है । मृषावाद मोक्ष रूप भावसमाधि का अतिचार है । इसे मुनि स्वयं न करे, दूसरे से भी न करावे और करने घाले की अनुमोदना भी न करे। इसी प्रकार अन्य पापों का भी तीन करण और तीन योग से परित्याग करें ॥२२॥ 'सुद्धे सिया' इत्यादि।
शब्दार्थ-सिया सुद्धे जाए न दूसएज्जा-स्यात् शुद्धे जाते न સર્વથા નિષેધ કરેલ છે. આ મૃષાવાદને ત્યાગ એજ સંપૂર્ણ ભાવ સમાધિ અથવા નિર્વાણુ–મેક્ષ છે.
સાંસારિક સમાધિ દુઃખ પ્રતીકારનું કારણ માત્ર જ હેવાથી અપૂર્ણ છે, ભાવસમાધિ પૂર્ણ છે. મૃષાવાદ મોક્ષરૂપ ભાવ સમાધિને અતિચાર છે. તેને મુનિએ સ્વયં કરે નહિં, બીજાઓ પાસે પણ ન કરાવે અને કરવાવાળાને અનુમોદન પણ કરવું નહીં એજ પ્રમાણે અન્ય પાપને પણ ત્રણ કરણ અને ત્રણ વેગથી પરિત્યાગ કરે પરેરા 'सुद्धे सिया' त्या शार्थ - 'सिया सुद्ध जाए न दूसएज्जा-स्यात् शुद्धे जाते न दूषयेत्' म