Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका प्र. श्रु. अ. १० समाधिस्वरूपनिरूपणम् 'अमच्छिए' अमूर्छितः-स्वरमादिषु मूर्छारहितः ‘ण य अझोक्यन्ने न चाऽध्युपपन्ना-तथा तमेवाऽऽहारं पुनः पुनर्नाभिलपेन् , तथा-'धितिमं' धृतिमान्-संयमे धैर्यवान् 'विमुक्के विमुक्ता बाह्याऽभ्यन्तरग्रन्थिभ्यां विमुक्तो रहितः 'ण य पूणयट्ठी' न च पूजनार्थी-तत्र पूजनम्-वस्त्रादिना सत्करणम्-तेनाऽर्थः-प्रयोजनम् , तद्विद्यते यस्य असौ पूजनार्थी न भवेत् । तथा-'न सिलोयगामी' न श्लोकगामीश्लोकः-श्लाघा कीर्ति वा तद्नामी-तदमिलापवान् न भवेद , एतादृशः सन् 'परिवएज्जा' परिव्रजेत्-विशुद्धसंयममार्गे विहरेत् ।।२३।। मूलम्-निक्खम गेही उ निरावकरखी,
कायं विउसेज्ज नियाणछिन्ने। जो जीवियं णो मरणाभिकंखी,
चरेज भिक्खू वलयाविमुक्के ॥२४॥त्तिबेमि॥ छाया-निष्क्रम्य देहात्तु निरवकांक्षी, कायं व्युत्सृजेन्निदानछिन्नः । नो जीवितं नो मारणाभिकांक्षी, चरेद्भिक्षुर्वलयाद्विमुक्तः ॥२४॥
॥इति ब्रवीमि।। नता आ ही गई ! अतएव निर्दोष भिक्षा की गदेषणा करना और उसकी प्राप्ति होना तभी सार्थक होता है जब अंगार धूमादि दोष टाले।
इसी कारण सूत्रकार आगे कहते हैं-मनोज्ञ रस आदि में मूर्छित न हो और उसी प्रकार के आहार की चार धार अभिलाषा न करे। तथा संयम में धैर्यवान् हो और घाय तथा आन्तरिक परिग्रह की ग्रंथियों से रहित हो । साधु कमी वस्त्रादि के द्वारा पूजा की क्षामना न करे और न कीर्ति की कामना करे । विशुद्ध संघममार्ग में विचरे ॥२३॥ અન્વેષણ કરવું અને તે પ્રાપ્ત થયું ત્યારે સફળ થાય કે જ્યારે અંગાર દેષ અને ધૂમાદિ દોષને દૂર કરે
આજ કારણને સૂત્રકાર આગળ કહે છે-મને જ્ઞ રસ વિગેરેમાં મૂચ્છિત ન થવું. અને એ જ પ્રકારના આહારથી વાર વાર અભિલાષા-ઈરછા ન કરવી. તથા સયમમાં શૈર્યવાન્ થવું અને બાહ્ય અને આંતરિક પરિગ્રહની ગ્રંથિથી રહિત થવું. સાધુએ કઈ વાર વસ્ત્ર વિગેરે દ્વારા પૂજાની ઈચ્છા ન કરવી, તથા કીર્તિની ઈચ્છા પણ કરવી નહીં કેવળ વિશુદ્ધ એવા સંયમ માર્ગમાં વિચરવું.iારરા