Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समार्थबोधिनी टीका प्र. शु. अ. १० समाधिस्वरूपनिरूपणम्
५६३
अन्वयार्थः-- (सिया क्रुद्धे जाए न दूसएज्ज ) उद्गमादिभिः शुद्धे निर्दोषे कदाचिज्जा प्राप्ते पिण्डे सति साधुः रागद्वेषेण न दूषयेत् (अमुच्छिए पाय अज्झोववन्ने) अमूच्छितः तत्र मूछमकुर्वन् तथा न च अभ्युपपन्नः - गृद्धिभाव न कुर्यात् 'धितिमं विके' धृतिमान् संयमे धृतिमान् तथा वाह्याभ्यन्तरेण ग्रन्थेन विमुक्तः 'णय पूरणही व च सिलोयनामी' न च पूजनार्थी - वस्त्रादि पूजनवान् न च श्लोकगामी - श्लोक:- श्लाघा कीत्तिर्वा न तदभिलाषुको भवेत् अपितु (परिव्वज्जा) परिव्रजेत् संयमानुष्ठाने विचरेदिति ॥२३॥
2
दूषयेत्" उद्गमादि दोषों से रहित शुद्ध आहार सिलनेपर साधु राग death afrat दुषित न करे 'अमुच्छिए ण य अज्झोब बन्ने अमृछिलो वा नचाभ्युपपन्नः' तथा बस आहार में मूच्छित होकर वार बार उसका अभिलाषी न घने 'धितिमं विमुक्के - धृतिमान् विमुक्तः ' साधु धीरतावान एवं परिग्रहसे मुक्त बने 'न च पूषण' न य सिलोघगामी - न च पूजनार्थी न च लोकधामी' साधु अपनी पूजा, प्रतिष्ठा और कीर्ति की कामना न करे परंतु 'परिव्वज्जा-परिव्रजेत्' सम्यकू प्रकार से शुद्ध संयमका पालन करे ||२३||
t
T
अन्वयार्थ -- उद्गम आदि दोषों से रहित शुद्ध आहार के प्राप्त होने पर साधु रागद्वेष करके उसे दूषित न करे । उस आहार में मूर्छित न होता हुआ आसक्ति धारण न करें । संघम में धैर्यवान् तथा बाह्य और आभ्यन्तर परिग्रह से विमुक्त हो और पूजा सत्कार या कीर्त्तिका, अभिलाषी न होकर संयम का अनुष्ठान करे ||२३||
વિગેરે ઢાષા વિનાના શુદ્ધ આહાર મળવાથી સાધુ રાગદ્વેષ કરીને ચારિત્રને हृषित न १३ ‘अमुच्छिप ण य अज्झोववन्ने अमूच्छितो वा नचाध्युपपन्न ' तथा-शे भाडारभां शासक्त थधने अहम तेना अभिलाषी न णने 'धितिमं विमुके - धृतिमान् विमुक्त.' साधुये धीरतावाणा भने परिग्रहथी भुक्त जनवु 'न यः पूराट्टी न सिलोयगामी- न च पूजनार्थी न च लोकगामी' साधुये पोतानी पूल, प्रतिष्ठा मने डीर्तिनी छान रवी लेह से. परंतु 'परिव्वज्जा - परिव्रजेत्' सभ्य પ્રકારથી શુદ્ધ સયમનુ' પાલન કરવું જોઇએ. ારા
A
અન્વયા --ઉર્દૂમ વિગેરે દોષા વિનાના શુદ્ધ આહાર પ્રાપ્ત થાય ત્યારે સાધુ રાગદ્વેષ કરીને તેને દોષિત ન કરે તે અહારમાં સૂચ્છિત ન થતા થકા આસક્તિ ધારણ ન કરે. સયમમાં ધૈયયુક્ત તથા ખાદ્ય અને આભ્યન્તર પરિગ્રહથી વિમુક્ત થયું. તેમજ પૂજા સત્કાર અથવા કીર્તિની ઈચ્છા વાળા ન થતાં સંચમનુંજ અનુષ્ઠાન કરવું. ા૨ા
}
खू० २०