Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थयोधिनी टीका प्र. श्रु. अ. १० समाधिस्वरूपनिरूपणम् १५१ । अन्वयार्थः-'अत्तगामी मुणी मुसं न बूया' आप्तगामी-मोक्षमार्गगमनशीको मुनि:-साधुः मृषा-मृवां भाषां न बात-न वदेत् 'एयं निव्वाणं कसिणं समाहि' एतदेव-मृपावादवर्जनमेव कृत्स्नम्-सम्पूर्ण भावसमाधि निर्वाणं मोक्ष चाहुः 'सयं न कुज्जा न य कारवेज्जा' तदेवं मृषावादं सयं न कुर्यात् न च-न वा अन्यान् कारयेत् 'करंतमन्नं पि य जाणुनाणे' तथा कुर्वन्तमन्यं पुरुपं नानु जानीयात् न च तस्य मृपावादस्याऽनुमोदनमपि कुर्यादिति ॥२२॥
टीका-'अत्तगामी' आप्तगापी-आप्यते-माप्यते-इति आप्तो मोक्षः, तद्मनशील आप्तगामी। अथवा-अप्तो विनष्टसर्वदोषस्तीर्थङ्करः, तदुपदिष्टमार्गगामी । 'मुणी' मुनि:- जिनपवचनमननशीलः, 'मुसं' मृपावादम्-असत्यभाषणम्, "न व्या न यात्' 'असत्यं न वक्तव्यम्' सत्यमपि यदि प्राण्युपघातकारि
भवेत्, तदा-तदपि सत्यं न वक्तव्यमिति सर्वथैव मृपावादस्य निषेधो विहितः। ' अन्वयार्थ--आप्त अर्थात् सर्वज्ञ वीतराग के मार्ग पर अथवा मोक्ष
के मार्ग में चलने वाला मुनि स्मृपाभाषा न बोले । मृषावाद का त्याग ही भावसमाधि अथवा निर्वाण का कारण है। इसी प्रकार अन्य पापों को भी न स्वयं करे, न दूसरों से करावे और न करने वालों का
अनुमोदन करे ॥२२॥. .. टीकार्थ--जो प्राप्त किया जाय वह आप्त कहलाता है। यहां आप्त --का अर्थ मोक्ष है । अथवा समस्त दोषों से रहित तीर्थकर भगवान्
आप्त कहलाते हैं । तात्पर्य यह निकला कि मोक्ष के या वीतराग के मार्ग पर चलने वाला मुनि असस्य भाषण न करे ! सत्य भी यदि प्राणियों का घातक हो तो उस सत्य का भी भाषण न करे । इस प्रकार
અન્વયાર્થી—આપ્ત અર્થાત્ સર્વજ્ઞના વીતરાગ માર્ગ પર અથવા મોક્ષના માર્ગમાં ચાલવાવાળા મુનિ મૃષાભાષા ન બેલે મૃષાવાદનો ત્યાગજ ભાવ સમાધિ અથવા નિર્વાણનું કારણ છે. એ જ રીતે બીજા પાપને પણ સ્વયં ન કરે. તેમજ બીજાની પાસે કરાવે નહીં તથા કરવાવાળાનું અનુમોદન પણ ન કરે મારા
ટીકાર્ય–જે પ્રાપ્ત કરિ શકાય તે આપ્ત કહેવાય છે. અહિયાં આપ્તને અર્થ મોક્ષ છે. અથવા સઘળા દેથી રહિત તીર્થંકર ભગવાન્ આમ કહેવાય છે. તાત્પર્ય એ છે કે-મોક્ષના અથવા વીતરાગના માર્ગ પર ચાલવા વાળા મુનિએ અસત્ય ભાષણ કરવું નહીં સત્ય પણ જે પ્રાણિયોની હિંસા કરનાર હોય છે તેવું સત્ય પણ ન કહેવું. આ રીતે અહિયાં મૃષાવાદને