Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थयोधिनी टीका प्र शु. अ. ११ मोक्षस्वरूपनिरूपणम्
१५९ ॥ अथैकादशाध्ययनम् ।। गतं दशममध्यनम्. साम्प्रतमेकादशमारभ्यते । अस्य पूर्वेणायमभिसवम्वन्धः । तत्र दशमाध्ययने सम्यग्दर्शनज्ञानचारित्रलक्षणधर्मरूपः समाधिरूपदिष्टः, समाधिवशादेव मोक्षो भवतीत्यतो मोक्षमार्गनिरूपकमेकादशाध्ययन मारभते । अतो मोक्षमार्गोऽनेन प्रतिपाद्यते । अनेन सम्बन्धेनाऽऽयावस्याऽस्याऽध्ययनस्य इदं प्रथम सूत्रं गाथारूपेण न्यस्तम् मूलम् कयरे मॅग्गे अक्खाये, माहणेणं मईमया।
जं मग्गं उज्जु पावित्ता, ओहं तैरइ दुत्तरं ॥१॥ छाया-कतरो मार्ग आख्यातो, माइनेन मतिमता । यं मार्गमृणु माय, ओघं तरति दुस्तरम् ॥१॥
॥ ग्यारहवां अध्ययन प्रारंभ ॥ दसवां अध्ययन समाप्त हुआ। अब ग्यारहवां अध्ययन प्रारंभ किया जाता है । इस अध्ययन का पूर्ववर्ती अध्ययन के साथ यह सम्बन्ध है-दसवें अध्ययन में सम्यग्दर्शन, ज्ञान चारित्र और तपरूप धर्म समाधि का उपदेश दिया गया है। समाधि से मोक्ष की प्राप्ति होती है, अतएव मोक्षमार्ग का निरूपण करनेयाला यह ग्यारहवां अध्ययन प्रारंभ करते हैं । इस संबंध से प्राप्त इस अध्ययन का यह प्रथम सूत्र है-'कयरे मग्गे' इत्यादि ।।
शब्दार्थ---'मईमया-मतिमता' केवलज्ञानी 'माहणेणं-माहनेन' माहन माहन ऐसा अहिंसा का उपदेश देने वाले भगवान् महावीर
भगियामा अध्ययन प्रारमદશમું અધ્યયન સમાપ્ત થયું હવે અગિયારમું અધ્યયન પ્રારંભ કરવામાં આવે છે. આ અધ્યયનને પહેલાના અધ્યયન સાથે આ પ્રમાણે સંબંધ છે.–દસમા અધ્યયનમાં સભ્યન્ દર્શન જ્ઞાન ચારિત્ર અને તપ ૩૫ ધર્મ-સમાધિને ઉપદેશ આપવામાં આવેલ છે. સમાધિથી મોક્ષની પ્રાપ્તિ થાય છે. તેથી જ મેક્ષમાર્ગનું નિરૂપણ કરવા વાળું આ અગ્યારમું અધ્ય. વન પ્રારંભ કરવામાં આવે છે. આ સંબધથી આવેલ આ અધ્યયનનું આ पहेतु सूत्र छ –'कयरे मग्गे' या
शहाथ-'मईमया-मतिमता' विज्ञानी मेवा 'माहणेण-माहनेन' માહન. માહન એ પ્રમાણેને અહિંસાને ઉપદેશ આપવાવાળા ભગવાન મહા.