Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सुत्रकृनास्त्रे
आन्वयार्थः - 'मई मया' मतिमता केवलज्ञानिना मननं मतिः सा यस्यास्विस मतिमान् तेन - वीर्थकरेण 'प्राण' मादनेन -माहन गाठत्येवमुपदेश दायिना 'करे मग्गे' कतरः किं तो सार्गः - मोक्षमापको मार्गः 'अक्खाए' आख्यातः कथितः 'जं मग्गं उज्जुं पावित्ता' यं मार्गम् ऋजुमकुटिलं माप्य 'दुत्तरं ओ तरई' दुस्तरम् ओघं तरवि-दुरुतरं दुग्तरमोघं भवनं तरदि ॥ १॥
च
टीका- - एकस्मात् स्थानात् स्थानान्तरं प्रापयति स मार्गः - पन्थाः । स | मार्गः द्विविधः - पशस्ता प्रशस्त मेदान् । तथा द्रव्यभावरून लौकिको लोकोतरश्च । तम द्रव्यमार्गो लौकिकः भावमार्गन्तु लोकोत्तरो मोक्षप्रापकः, मोक्षस्य
१६०
स्वामीने 'करे मग्गे -कतरः मार्गः' किस प्रकार का मोक्षप्राप्तिका मार्ग 'अक्खाए - आरूपातः' कहा है 'जं मगा' उज्जुं पावित्ता-यं नार्गम् ऋजुं प्राप्य' जिस सरल मार्गको पाकर 'दुत्तरं ओघ तर दुस्तरम् ओघं तरति ' जीव दुस्तर ऐसे संसार को पार करता है ॥ १ ॥
अन्वयार्थ - मतिमान् माहन (मत हननकरो, किसी को मत हनन करो' ऐसा उपदेश देने वाले) तीर्थकर महावीर ने कौनसा मोक्ष मार्ग कहा है ? जिस सरल मार्ग को प्राप्त करके दुस्तर भवप्रवाह को भव्य जीव पार करता है ? ॥१॥
टीकार्थ – एक स्थान से दूसरे स्थान को प्राप्त कराने वाला पन्ध मार्ग कहलाता है । मार्ग दो प्रकार का है । प्रशस्त और अमान या द्रव्यमार्ग और भावमार्ग अथवा लौकिक मार्ग एवं लोकोत्तरमार्ग इनमें द्रव्यमार्ग लौकिक है और सामना लोकोत्तर है जो मोक्ष में पहुंचाने
वीर स्वामी 'कयरे मग्गे - कतरः मार्गः' या प्रहारनो भोक्ष प्राप्तिना भार्ग 'अक्खाए-आख्यात ' ४ह्यो हे. 'ज मग्गं उज्जु ं पावित्ता-य मार्गम् ऋजु प्राप्य ' सरण सेवा ? भार्गनी अश्रय सहने 'दुत्तर' ओव' तरइ - दुस्तर ओष तरति' व हुस्तर सेवा ससारते तरी लय हे अर्थात् भोक्ष प्राप्त रे ॥१॥ अन्वयार्थ - भतिमान् साहन ( पशु प्रालीने न भारो) से प्रभा શેના ઉપદેશ આપવાવાળા તીર્થંકર શ્રી મહાવીર સ્વામીએ કચે મેક્ષ માગ કહ્યો છે ? કે જે સરલ માને પ્રાપ્ત કરીને દુસ્તર એવા ભવપ્રવાહને સભ્ય જીવ પાર કરે ૧૫
ટીકા”—એક સ્થાનથી ખીજા સ્થાનને પ્રાપ્ત કરાવવાવાળા પુન્ય-માગ કહેવાય છે. મગ બે પ્રકારના છે પ્રશસ્ત અને અપ્રશસ્ત અથવા દ્રશ્યમા અને ભાવમા અથવા લૌકિક માર્ગ અને લેાકેત્તર માર્ગ તેમા દ્રવ્ય મા