Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
। २५०
सूत्रकृताङ्गसूत्रे वैरं जन्मशतमप्यनुगच्छति, महाभयजनकमिति ज्ञात्वा हिंसात आत्मानं निवर्तयेदिति भावः ॥२१॥ मूलम्-मुसं न बूया मुणि अत्तगामी,
निवाणमेयं कसिणं समाहिं । संयं न कुज्जा नै य कारवेजा,
करंत मन्नपि य गाणुजाणे ॥२२॥ छाया--मृपा न ब्रूयान्मुनिराप्तगामी, निर्वाणमेतत्कृत्स्नं समाधिम् ।
____ स्वयं न कुर्यान्न च कारयेत् कुर्वन्तमन्यमपि च नानुजानीयात् ।२२। ___ आशय यह है कि धर्मपरायण पुरुष पाप से निवृत्त हों। हिंसाजनित (र सैकड़ो जन्मो तक चलता रहता है । वह महाभयजनक है। ऐसा जान कर अपनी आत्मा को हिंसा से निवृत्त करे ॥२१॥
'मुसंन ब्रूया' इत्यादि। - शब्दार्थ-'अत्तगामी मुणी मुसं न बूया-आप्तगामी मुनिः मृषा न यात्' सर्वज्ञोक्तमार्गले चलनेवालामुनि, झूठ ना घोले । 'एयं निचाणं कलिणं समाहि-एतत् निर्वाणं कृत्स्नं समाधिम्' यह असत्य योलने कात्याग, संपूर्ण भावसमाधि और मोक्ष कहा गया है 'सयं न कुज्जान यकारवेज्जा-स्वयं कुर्यान च कारयेत् सायु असत्य वचन तथा दूसरे व्रतों के अतिचारको स्वयं सेवन न करे और दूसरे से सेवन न करावे 'करतमन्नपि य णाणुजाणे-कुर्वन्तमन्यमपि च नानुजानीयात्' तथा दोष लेवन करते हुए दूसरे को अच्छा न जाने ॥२२॥
કહેવાનો હેતુ એ છે કે—ધર્મ પરાયણ પુરૂ પાપથી નિવૃત્ત થવું હિસાથી થવાવાળું વેર સેંકડે જન્મ સુધી ચાલુ રહે છે, તે ઘણું જ ભયંકર છે, તેમ સમજીને પિતાના આત્માને હિંસાથી નિવૃત્ત કરે મારા 'मुस न बूया' त्यादि
शा---'अत्तगामी मुणी मुसं न वूया-आप्तगामी मुनिःमृषां न ब्रूयात्' सशोधत भाग थी यासवाणा भुनिये यास नही. 'एय' निव्वाणं कसिणं समाहि-एसन्निणि कृत्स्नं समाधिम्' मा असत्य मालवाना त्या संपूर्ण मा. समधि भने मे २४ छ 'सय न कुजा न य कारचेउजा-स्वयं न कुर्यान्न च कारयेत्' साधु मसत्य वयन तथा भीan प्रताना मतियार स्वयं सेवन नरे भने जीत पासे तेनु सेवन न रावे. 'कर तमन्नपि य णाणुजाणे-कुर्वन्तमन्यमपि च नानुजानीयात्' तथा हरिनु संबन ४२ता मेवा भीतने साशन माने।२२।