Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका प्र. शु. अ. १० समाधिस्वरूपनिरूपणम् न्द्रिय इत्यर्थः । यद्यपि साधूनां जितेन्द्रियस्वं सर्वेभ्य एव विपयेभ्यो नितान्तमावश्यकम्, नतु केवलं स्त्रियाः सकाशादेव । तथापि 'एकस्यामेव स्त्रियां पश्चापि शब्दादयो विषयाः सङ्घीभूता भवन्ति' इति हेतोः
तत्र यस्य जयो जेता, सेन्द्रियाणां मतो बुधैः ।
पराजितः स मन्तव्यः, स्त्रिया यस्तु पराजितः ॥१॥ तत्र जितेन्द्रियत्वकथनमेव सर्वत्रापि जितेन्द्रियत्वं व्यनक्ति, इति मत्वा प्रजासु-इत्युक्तिः। विषयों में जितेन्द्रिय होना नितान्त आवश्यक है, केवल स्त्रियों के विषय में ही नहीं, तथापि एक स्त्री में ही शब्द आदि पांचों विषय होते हैं । अतएव-तत्र यस्य जयो जेता' इत्यादि । ___ 'जो स्त्री-विषय का विजेता है उसी को विद्वान् पुरुष इन्द्रियों का विजेता मानते हैं । जो स्त्री से पराजित हो जाता है, वह वास्तव में पराजित है। _इस प्रकार स्त्री के विषय में जितेन्द्रिय कहने से सभी विषयों में जितेन्द्रियता प्रकट की गई है । यही मानकर यहाँ 'पयासु' (पजासु) अर्थात् 'स्त्रियो में' ऐसा कहा गया है । कहा है-'कलानि वाक्यानि विलासिनीना' इत्यादि।
स्त्रियों के मनोहर वाक्य, उनकी चाल, रमणीय नजरें अद्भुत रमत-फ्रीड़ा, हास्य, रीति, रस और गंध सब अनोखे एवं आकर्षक होते हैं। વિષમાં જીતેન્દ્રિય થવું ખાસ આવશ્યક છે, કેવળ સ્ત્રિયોના સંબંધમાં જ નહીં, તે પણ એક સ્ત્રીમાંજ શબ્દ, સ્પર્શ વિગેરે પાંચ પ્રકારના વિષય सय छ, तेथी 'तत्र यस्य जयो जेता' त्याल
જે સ્ત્રીના વિષયને જીતનારા છે, વિદ્વાન પુરૂ તેને જ ઇન્દ્રિયોને જીતવાવાળા માને છે. જેમાં સ્ત્રીથી પરાજીત પામે છે, ખરી રીતે તેજ પરાજીત ગણાય છે.
આવા પ્રકારની સ્ત્રીના સંબંધમાં જીતેન્દ્રિય થવાથી સઘળા વિષયમાં wal-यपाय अट 5 14 छ. सेम मानीन मडियां ‘पयासु' (प्रजास) अर्थात् लियोमा मा प्रमाणे वामां आवे छे. यु. ५७ छ -'कलानि " वाक्यानि विलासिनीना' त्याहि लियोना मना २-सु४२ पायो, हास्य. રતિ, રસ, અને ગંધ બધા અને ખાં અને આકર્ષક હોય છે.