Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
। समयार्थवाधिनी टीका प्र. श्रु. अ. १० समाधिस्वरूपनिरूपणम् ११९ ज्जमाणे' असज्जमान:-पुत्रकलत्रधनधान्यादिषु आसक्तिमकुर्वाण एव 'परिमजा' पविजेव-संयममार्गे विहरेत् । सर्वत्र वैराग्ययुक्तो मोक्षानुष्ठाने दत्तचित्तो भवेत् ।
तदा-विषयेषु-शब्दादिषु-'गिद्धि' गृद्धि मभिलाषाम् 'विगीय' विनीय-दूरीकृत्य ___ 'णिसम्मभासी' निशम्यभाषी, पूर्वापरेण पर्यालोच्य भाषी-भाषको वचनप्रयोक्ता
भवेत् । तथा-'हिंसन्नियं' हिंसान्विताम्-हिंसा-माणातिपातः तयाऽन्तिा युक्ताम् 'कह' कथाम 'ण करेज्जा' नैव कुर्यात् न तादृशं वचनं वयात, येन स्वस्य परस्य उभयो माणातिपातः सम्भवेत, अश्नोत, पिवत, खादत, मोदत, इत, छिन्त, प्रहरत, पचत, इत्यादिकां पापोपादानकथां कथमपि न कुर्यात् । संसारे चिरकालं जीवनेच्छया द्रव्योपार्जनं न विधेयम् । तथा-कलत्रादौ अनासक्त एव संयमे प्रवृत्ति कुर्यात् । यद्वक्तव्यं तद्विचार्यैव वक्तव्यम् । शब्दादिष्वासक्तिं परित्यज्य हिंसायुक्तां .. कथामपि न कुर्यात् इति भावः ॥१०॥ द्रव्य का संचय न करे। तथा पुत्र कलत्र धन धान्य आदि पदार्थों में
अनासक्त होकर रहे, अर्थात् सब वस्तुओं में विरक्ति धारण करता .. हुआ मोक्ष के अनुष्ठान में दत्तचित्त हो । शब्द आदि विषयों में
आसक्ति को त्याग कर एवं पूर्वापर का विचार करके भाषा बोले। हिंसा से युक्त कथा न करे, अर्थात् ऐसे वचन का प्रयोग न करे जिससे स्वकी परकी या दोनों की हिंसा हो । जैसे-खाओ, मोज करो, घात करो, छेदो, प्रहार करो पकाओ इत्यादि इस प्रकार की पाप का कारण रूप भाषा किसी भी प्रकार न बोले।।
भाव यह है कि चिरकालनक जीवित रहने की इच्छा से द्रव्य का उपार्जन न करे । कलन आदि में अनासक्त रहकर संयम में प्रवृत्ति
आना भयथी द्रव्यने। सब न ४२ तथ. पुत्र, सी, धन, धान्य, (अनार) ''વિગેરે પદાર્થોમાં અનાસક્ત–આસક્તિ વિનાના થઈને રહે અર્થાત્ સઘળી વરતઓમાં વિરક્તિને ધારણ કરતા થકા મોક્ષના અનુષ્ઠાનમાં ચિત્તને જોડવું.
શબ્દ, સ્પર્શ, વિગેરે વિષયમાં આસક્તિને છોડીને તથા પૂર્વાપર–આગળ | पाछन। विया२ ४शने , भाषा मोसी. हिंसा युद्धत ४थन ४२ नही અથાત્ જેનાથી પિતાની અથવા પરની અગર બન્નેની હિંસા થાય એવા प्रा२नी माषा मोलवी नही सम-भाव, पाव, भाग ४२।, घात ४श, છે, પ્રહાર કરે, રાધ, વિગેરે આવા પ્રકારની પાપના કારણ રૂપ 'ભાષા કયારેય પણ બે લવી નહી.
કહેવાનો એ છે કે-' લાબા કાળ સુધી જીવતા રહેવાની ઈચ્છાથી ” દ્રવ્યનુ ઉપાર્જન-પ્રાપ્તિ કરવું નહીં. સ્ત્રી વિગેરેમાં આસક્તિ વિનાના રહીને