Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सार्थबोधिनी faar . . अ. १० समाधिस्वरूपनिरूपणम्
૩૨
छाया - गुप्तो वाचा च समाधि प्रापो, इणं समाहृत्य परिव्रजेत् । गृहं न छदेनापि छादयेत्, संमिश्रभावं मजयात्मजासु ॥ १५ ॥ अन्वयार्थ :- (ईए य गुत्तो समाहिपत्तो) वाचा च गुप्तो- मौन व्रती समाधि माप्तो भवति (लेसं समाहटु परिव्वज्जा) लेश्यां - वैजस्यादिकां समाहृत्य - उपा दाय अशुद्धां - कृष्णादिकां लेश्यां परिहृत्य च परिव्रजेत् - संयममार्गे विचरेत् गिहं न छाए ) गृहं छदेत् ( ण वि छायएज्जा) नापि छादयेत् अन्यद्वाराऽपि तदीय संस्कादादिकं न कारयेत् (पयासु) प्रजासु - स्त्रीषु (संमिस्तभावं पयहे ) समिश्र भावं मजद्यात् परित्यजेदिवि ||१५||
'तो वईए' इत्यादि ।
शब्दार्थ - 'एय गुतो समाहिपत्तो - वाचागुतो समाधिं प्राप्तः ' जो साधु वचन से गुप्त रहता है, वह भाव समाधि को प्राप्त करता है। 'लेसं समाह परिव्वज्जा - लेइयां समाहृत्य परिव्रजेत्' साधु शुद्धश्याको ग्रहण करके संयमका पालन करे 'गिह'न छाए गृह न छदेत्' घर स्वयं न छावे और 'णवि छावएज्ज - नापि छादयेत्' दूसरे से भी न छवावे 'पयासु - प्रजासु' स्त्रियो में 'स'मिस्स भावं पयहे - संमिश्रभावं प्रजश्यात् ' मिश्र भाव का त्याग करे अर्थात् स्त्रियों के साथ संसर्ग न करे ॥ १५ ॥
F
अन्वयार्थ - वचन से गुप्त अर्थात् मौनव्रती तथा भाव समाधिको • प्राप्त साधु शुक्ल आदि प्रशस्त लेश्या को ग्रहण करके कृष्ण आदि अप्रशस्त लेश्याओं का परित्याग करे और संयम मार्ग में विचरे । गृहको
1
'गुत्तो वईए' त्याहि
शब्दार्थ९- वइए य गुत्तो समाहिपत्तो वाचागुप्तो समाधि प्राप्तः' ने साधु वयनथी गुप्त रहे छे. ते लाव सभाधिने प्राप्त उरे छे. 'लेसं समाहद परि व्वज्जा - लेइयां समाहृत्य परिव्रजेत्' साधु शुद्ध सेश्याने गृहयुरीने सयभनु' पासून उरे 'गिहूं' न छाए - गृह न छदेत्' धरने पोते ढांहवु नहीं भने 'वि छवएज्ज - नापि छादयेत्' भीलनी पासे पशु 'अववु' नहीं' 'पयासु-प्रजासु' स्त्रियोभां 'संमिरसभावं पयहे - संमिश्रभावं प्रजह्यात्' मिश्र भावना त्याग ४ अर्थात् સ્ટ્રિયાની સાથે સસગ ન રાખે !૧પા
અન્વય-વચનથી ગુપ્ત અર્થાત્ મૌન વ્રત તથા ભાત્ર સમાધિને પ્રાપ્ત
થયેલ સાધુ શુકલ વિગેરે પ્રશસ્ત લેશ્યાને ગ્રહણ કરીને કૃષ્ણ વિગેરે અપ્રશસ્ત લેશ્યાઓને પરિત્યાગ કરે તથા સયમ માર્ગમાં વિચરે. ઘરનુ પાત્તે છાદન