Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थवोधिनी टीका प्र. श्रु. अ. १० समाधिस्वरूपनिरूपणम् १३७ जायस्स बालस्स पैक्कुव्वदेह ।
बड्डई वेरमैसंजयस्स ॥१७॥ छाया--पृथक्छन्दा इह मानवास्तु, क्रियाक्रियं च पृथग्वादम् ।
जातस्य बालस्य मकर्त्य देई, प्रवर्द्धते वैरमसंयतस्य ॥१७॥ ____ "अन्वयार्थः-(इइ माणवा उ पुढो य छंदा) इह-अस्मिन् लोके मानवाःमनुष्याः पृथक् छन्दा-मिन्नाभिप्रायवन्तः (किरियाकिरियं पुढो य वायं) क्रिया. ऽक्रिय क्रियावादमक्रियावादम् पृथक पृथक् समाश्रिताः (जायस्स बालस्स देहं पकव्व) जातस्य-उत्पन्न मात्रस्य बालस्य-सदसद्विवेकविकलस्य देहं प्रकर्त्य-खण्डश: कृत्वा स्वसुखमुत्पादयन्ति तदेवं परापघातक्रियां कुर्वतोऽस्य (असंजयस्स) असं. 'पुढो य छंदो' इत्यादि।
शब्दार्थ-'इह माणवा उ पुढो य छंदा-इह मानवास्तु पृथक् छन्दा' इस लोक में मनुष्यों की रुचि भिन्न भिन्न प्रकार की होती है 'किरिया. किरियं च पुढोयवाय-क्रियाक्रिय च पृथकवादम्' अत: कोई क्रियावादको एवं कोई अक्रियावाद को ऐसे पृथक् पृथक रूप से मानते हैं । 'जातस्स पालस्स देह पकुव्व-जातस्य घालस्य देहं प्रकर्त्य' वे जन्मे हुए बालकके शरीरको.काटकर अपना सुख यनाते हैं 'असंजयस्स-असंयतस्य' ऐसे असंयत् पुरुष का वरं पक्डइ-वैर प्रवर्द्धते' वैर अत्यंत घढना रहता है।१७। __अन्वयार्थ-इस लोक में मनुष्य भिन्न भिन्न अभिप्राय वाले हैं। "किसीने क्रियावाद को और किसीने अक्रियावाद को स्वीकार किया है।
'पुढोय छंदा' त्या
शहाथ--'इह माणवा उ पुढोय छंदा-इइमानवास्तु पृथक् छन्दः' मा म मनुध्यानी ३यि भिन्न भिन्न प्रजनी डाय छे 'किरियाकिरियच पुढोयवाय' -क्रियाक्रियच पृथक्वाद' तेथी । यिावाहने भने । मठिया वाहने मेवा शत पूह। ३ भाने छे. 'जातस्स बालरस देहं पकुव्व-जातस्य याल. स्य देह प्रका' तमामेरा माना शरीरने जापान पातानुसुम ४२४ 2. 'असंजयस्स-असंयतस्य' मेवा असयत पु३५नु 'वेर पव-ड्ढइ-वैर प्रवर्द्धते વેર વધતું રહે છે. આવા
અન્વયાર્થ-આ લોકમાં મનુષ્ય જુદા જુદા અભિપ્રાયવાળા હોય છે. કેઈએ ઠિયાવાદને અને કેઈએ અક્રિયાવાદને સ્વીકાર કરેલ છે. તરતના જન્મેલા
स० १८