Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
मोधिनी टीका प्र. थु. म. १० समाधिस्वरूपनिरूपणम्
१२९
--
अन्वयार्थः - (भिक्खू) भिक्षुः- भावभिक्षुः परमार्थदर्शी ( अरई रई च अभिभूय) संयमेऽतिम् असं मेरतिम् - अनुरागम् अभिभूय परित्यज्य (तणाइफास) तृणादिस्पर्शम् (तह) तथा (सीयफासं) शीतस्पर्शम् (उन्हं च) उष्णस्पर्शम् (च दंस) च दंशमशकादिजनितस्पर्शम् ( अहियास एज्जा ) अध्यासहेत - अधिसदेव तथागन्धम् (सुमि च दुभि च) सुरभिं दुरभिं च (तितिक्खएज्जा) तितिक्षेत -- सर्वं सति ||१४||
टीका - अपिच - विषयविरक्तस्य कथं भावसमाधिर्भवति तत्राह - ' अरई ' इत्यादि । 'भिक्खू' भिक्षुः- शरीरगृहादौ स्पृहारहितो मोक्षगमनमत्रणः 'अई ' अरतिम्-संयमेऽरुचिम् असंयमे च 'रई' रतिम् 'अभिभूय' अभिभूय-निवाय्यै उष्णस्पर्शको 'च दंसं च दशम् ' तथा दंशमशक के स्पर्शको 'अहियासएज्जा -अधिसहेत' सहन करे तथा 'सुभिंच दुभिच-सुरभि वासुरभि 'व' सुगंध एवं दुर्गन्धको तितिक्ख एज्जा - तितिक्षयेत्' सहन करे || १४॥
अन्वयार्थ - परमार्थदर्शी भिक्षु संयम में अरति और असंयम में रति (आनन्द) का त्याग करके तृण आदि के स्पर्श कों, शीतस्पर्श को 'उष्णस्पर्श को और दंशमशक आदि के स्पर्श को सहन करे तथा सुगंध और दुर्गंध को भी सह ले ॥ १४ ॥
टीकार्थ- जो विषयों से विरक्त है, उसे भाव समाधि किस प्रकार प्राप्त होनी है, सो कहते हैं - शरीर और गृह आदि में निस्पृह (वांछा रहित) मोक्ष गमन में कुशल भाव साधु संयम संवधी अरति (अचि) .को और असंयम संबंधी रति (आनंद) को हटा कर आगे कहे जाने दंशम्' तथा शमश४ना स्पर्श'ने 'अहियासएजा - अधिसत' सहन उरे तथा 'सुभिं व दुब्भिव - सुरभिं चासुरभिच' सुगंध भने दुर्ग धने ' तितिक्ख एज्जा-तितिक्षयेत्' सह रे ॥१४॥
અન્વયા—પરમાર્થને જાણવાવાળા ભિક્ષુએ સ યમમાં અરતિ-અપ્રીતિ અને અસંયમમાં રતિ-પ્રીતિના ત્યાગ કરીને તૃણુ વગેરેના સ્પર્શીને શીત સ્પર્શીને ઉષ્ણુ સ્પર્શીને અને દશમશક વિગેરેના સ્પર્શને સહન કરવેા તથા સુગંધ અને દુર્ગંધને પણ સહન કરી લેવી ૫૧૪ા
ટીકા”જે વિષયેાથી વિરક્ત છે, તેને ભાવસમાધિ કેવી રીતે પ્રાપ્ત થાય છે, તે બતાવવામાં આવે છે-શરીર અને ઘર વિગેરેમાં સ્પૃહા વિનાના અર્થાત્ ઈચ્છા રહિત મેક્ષ ગમનમાં કુશળ ભાવ સાધુ સંયમ સબધી અરતિ મરૂચિ અર્થાત્ અનાદર અને અસ્ચમ સાધી રતિ-પ્રીતિ અર્થાત્ આ દુરને
सू० १७