Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
__
१२६
- मयतानसो मूलम्-इत्थीसु य आरयमेहुणाओ,
परिग्गहं चेव अकुवमाणे। ... उच्चावएसु विसएसु ताई,
निस्संवयं भिकरवू समाहिपत्ते ॥१३॥ . . - छाया-त्रीपु चारतो मैथुनावं परिग्रहं चैवाऽकुर्वागः । । . ..
उच्चावचेषु विपयेपु त्रायी, नि:संशय भिक्षुः समाधिमाप्तः ॥१३॥ 1 अन्वयार्थः ---(इत्थीसु) विविधास्वपि स्त्रीषु विषयभूनासु यद् मथुनमब्रह्म तस्मात् आरय' अरतो निवृत्तः (च परिग्गह अकुत्रमाणे) च-पुनः परिग्र धनादिद्विपदादि संग्रहरूपम् अकुर्वाणः (उच्चावएमृ विसएस ताई) उच्चावचेपु-नानाप्रकारेषु विषयेषु शब्दादिपु अरक्तद्विष्टः-रागद्वेपरहितस्तथा त्रायी स्वरय परस्य च
इथिस्सु या' इत्यादि।
शब्दार्थ-'इत्थीसु-स्त्रीषु जो पुप स्त्रियों के साथ 'आरयमेहुणाओ -अरतो मैथुनात्' मैथुन से निवृत्त होता है 'च परिग्गहं अव्वमाणे-च परिग्रह अकुर्वाणः' तथा परिन नहीं करता है 'उच्चावएस्तु विसएसु ताई-उच्चावचेयु विषयेपुत्रायो' एवं अनेक प्रकारके विपयोंमें रागद्वेषसे रहित शेकर जीवों की रक्षा करता है ऐसा 'निस्स सयं भिवस्त्र, समाहिपत्ते-निःस शव भिक्षुः समाधिप्राप्त.' वह साधु निःसंदेह समा. धिको प्राप्त होता है ॥१३॥
अन्वयार्थ-जो तीनों प्रकार के मथुन से विरत होता है जो परिग्रह नहीं करता, जो मनोज्ञ एवं अमनोज्ञ विषयों में राग-द्वेप से युक्त नहीं 'इस्यिा या' या
शा-'इत्थिसु-स्त्रीपु' २ ४३५ यानी साथे 'आरयमेहुणाओ-आरतो'मैथुनात्' भैथु थी निवृत्त भने छ ‘च परिगगह अकुबमाणे-च परिग्रह अकुर्वाणः' तथा परिसड ४२ते। नथी 'उच्चावएसु विसपसु ताई उच्चावचेपु विपयेपु त्रायी' તથા અનેક પ્રકારના વિષયમાં રાગદ્વેષથી રહિત થઈને જીવોની રક્ષા કરે છે. मेवे। निस्समय भिक्खू समाहिपत्ते-नि:संशय भिक्षु समाधिप्राप्तः' ते साधु महे વિનાજ સમાધિને પ્રાપ્ત કરે છે. ૧૩ - અયાર્થ–જે ત્રણ પ્રકારના મિથુનથી વિરત હોય છે, જેઓ પરિગ્રહ કરતા નથી, જેઓ મનેણ અને અમનેસ વિષમાં રાગદ્વેષ વાળા હતા