Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका प्र. श्रु. अ. १० समाधिस्वरूपनिरूपणम् १२५एवेति भावः । इत्यादिकमेकत्वभावनां भावयेत् । 'न मुसंति' न, मृपा इति 'पास' पश्य, एकत्रभावनया भावितस्थासङ्गाऽनाऽवश्यं भाविनी, नात्राऽलीक. त्वमिति पश्य-अवलोकय। 'एस' एप:-एकत्तभावनाऽभिप्रायः प्रमोक्षः 'अमुसे' अमृपा सत्यः। तथा-'बरेवि' वरोऽपि-श्रे ठोऽपि अयमेव भावसमाधिः 'तबस्सी' तपस्वी-तपोनिष्ठप्रदेहः . अकोहणे' अनोधन:-उपलक्षण चैतत्मानमायालोमानाम्, तेन निर्मानो निर्मायो निर्लोभश्च । -तथा-'सच्चरते' सत्यरतश्च एप, एव-अमृपा सत्यः सर्वप्रधानश्च दर्तते इति । साधु -सदा एकत्वभावनां भावयेत अन एक्स्वभावनया तस्याऽपङ्गता भवति। एकत्वभावनथैव, सर्वोत्कृष्टो मोक्षः । अतोःयोऽनया भावनया युक्तः क्रोधादिकं न करोति, तथा सत्यं -भाषते, तप थाऽऽचरति, स एव सर्वश्रेष्ठ इति भावः ॥२२॥ . . स्वर्ण, यहां तक कि यह शरीर भी कर्म से प्राप्त हुआ है। यह सब बाह्य हैं। मेरे स्वरूप नहीं हैं। मैं इन सय से भिन्न (अलग) अकेला ही हूं।" - इस प्रकार की एकत्व भावना करे। जो एकत्व भावना से युक्त होता है, उनमें अवश्य ही असंगता (निर्ममत्व भावना) उत्पन्न हो जाती है, यह कथन असत्य नहीं है, इसे देखो। यह एकत्वभावना ही मोक्ष है, यही सत्य है और यही श्रेष्ठ भावममाधि है। और जो अक्रोध और उपलक्षण से निरभिमान, निष्कपट एवं निलोप होता है तथा सत्य में रत रहता है, वही सर्वप्रधान पुरुष होता है। -
एकस्वभावना से ही सर्वोत्कृष्ट मोक्ष प्राप्त होता है जो इस भावना से भावित होकर क्रोधादि नहीं करता और सत्य में तत्पर होता है तथा तपस्यो करता है, वही पुरुष सर्वश्रेष्ठ है ॥१२॥ . બધા જ રો-બહારના છે મારા નિજ સ્વરૂપ નથી હુ આ બધાથી જુદે અને એટલે જ છુ.
આવા પ્રકારની એકલ પણની ભાવના કરવી. જે એકલા પણની ભાવના • पाय छे, मां मस पशु-(निममत्व भावना) ,अश्य पन्न થઈ જાય છે, આ કથન અસત્ય નથી જ તેને જુએ. આ એકત્વ ભાવના જ મેક્ષ છે. એજ સત્ય છે. અને એજ ઉત્તમ ભાવસમાધિ છે. છે અને જે અક્રોધ અને ઉપલક્ષથી નિરભિમાની, નિષ્કપટી અને નિર્લોભી હોય છે. તથા સત્યમાં રત રહે છે. એ જ સર્વ પ્રધાન પુરૂષ છે.
એકત્વની ભાવનાથી જ સર્વોત્કૃષ્ટ મોક્ષ પ્રાપ્ત થાય છે. આ ભાવનાથી * ભાવિત થઈને જે ક્રોધ વિગેરે કરતા નથી, અને સત્યમાં તત્પર રહે છે, ' તથા તપસ્યા કરે છે, એ પુરૂષ જ સર્વશ્રેષ્ઠ છે. ૧૨ ' '