Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१२०
मूलम् - आहाकड वाण णिकामएजा,
सूत्रकृताङ्गसूत्रे
णिकामयते य णें संथैवेजा ।
धुणे उरालं अणुवेहमाणे,
चिच्चाण सोयं अणवेक्खमा णो ॥ ११॥
छाया - आधाकृतं वा न निकामयेत् निकामयतश्च न संस्तूयात् । धुनीयादुदारमनुप्रेक्षमाणः, स्यक्त्वा च शोकमनपेक्षमाणः ॥११॥ अन्वयार्थ:-'आहाकडं वा ण णिकाम एज्जा) आधाकृतं - साधुनिमित्तं कृतमाहा. रादिकं न निकामयेत्-नाभिलषेत् तथा - 'णिकामयते य ण संथवेज्जा) तथाविधकरे । जो वोले सो विचार कर ही बोले । शब्द आदि विषय में आस'क्ति न रक्खे और हिंसाकारी भाषा का प्रयोग न करे ॥१०॥
'अहाकडे वा णणिकामएज्जा' इत्यादि ।
शब्दार्थ -- 'आहाकडं वाण णिकामएज्जा-आधाकृतं वा न निकामयेत' साधु आधर्मो आहारकी इच्छा न करे तथा 'णिकामयंते ण संघवैज्जा - निकामयतश्च न संस्तुयात्' जो आधाकर्मी आगरकी इच्छा करता है उसके साथ परिचय न करे 'अणुवेहमाणे उरालं धुणे अनुप्रेक्षमाणः उदारं धुनीयात्' निर्जराके लिये शरीरको कृश करे 'अणवेक्खमाणे सोयं चिच्चा अनपेक्षमाणः शोकं त्यक्त्वा' शरीरकी दरकार न करताहुआ शोक का त्याग करके संगमका पालन करे ॥ ११ ॥
સચમમાં પ્રવૃત્તિ કરવી, અને જે ખેલવુ' તે વિચારીને જ મેલવું. શબ્દ વિગેરે વિષયામાં આસક્તિ રાખવી નહી' અને હિંસા કરવાવાળી ભાષાને • प्रयोग न १२वे ॥१०॥
'अहाकडे ' वा ण णिकामएज्जा' इत्याहि
शब्दार्थ –'अहाकडंवा ण णिकामएब्जा आधाकृतं वा न निकामयेत' सधु भाषा भी सहारनी ६२ न उरे, तथा 'णिकामयंते ण संथवेज्जा - निकामय तन संस्तूयात्' ने आधा आडारी छ रे छे, तेनी साथै परियय
४ ' णुवेहमाणे उर ले धुणे - अनुप्रेक्षमाण उदारं धुनीयात् निर्भरा भाटे शरीरमेश रे 'अणवेक्खमाणे सोय चिच्चा - अनपेक्षमाण शोक त्यत्वा' શરીરની દરકાર ત્યાં વિના શાકના ત્યાગ કરીને સ’મ! પાલન કરે ૧૧)