Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
११८
सूत्रकृताङ्गो . अन्वयार्थ – (इह जीवियट्ठी आयं ण जुज्जा) इहास्पिन संसारे जीवितार्थी
-संयमजीवितार्थी आयम्-अष्टप्रकारकर्म न कुर्यात् (असज्जमाणो य परिव्वएज्जा) असजनमान:-सङ्गम् अकुर्वन्-गृहकलत्रपुत्रादिषु आसक्तिमकुर्वन परिव्रजेन्-उद्युक्तविहारी भवेत् (गिद्धिं विणीय) गृद्धिं गार्थभावं विषयेषु विनीय-अपनीय (णिसम्म भासी) निशम्य-अवगम्य पूर्वापरैः पर्यालोच्य भाषी-भाप को भवेत् (हिंमंन्नियं कह) हिंसान्नितां हिंसाप्रतिपादिकां पापोपादानभृतां कथाम् (न करेज्जा) न कुर्यादिति ॥१०॥ ____टीका-'इह' अस्मिन् संसारे 'जीवियट्टी' 'संयम नीवितार्थी', 'आय' आयम् -आगच्छतीति-आय:-द्विपदचतुष्पधनादेलामा, अथवा-ताशद्रव्यलाभापादिताष्टप्रकारककर्मलाभो वा तं तथाविधमायम् ‘ण कुज्जा' न कुर्यात् तथा-'अस'णिसम्मभासी-निशम्य भाषी' पूर्वापर का विचारकर कथन करे 'हिंसन्नियं कह-हिंसाविता कथां' हिंसा संबंधी कथन 'न करेजा-न कुर्यात्' न करे ॥१०॥
अन्वयार्थ-इस लोक में जो संघममय जीवन यापन करना चाहता है, वह आय अर्थात् कर्म का आश्रव न करे, गृह कलत्र पुत्र आदि किसी भी वस्तु में आसक्त न होता हुआ विचरे। समस्त विषयों में गृद्रिभाव त्याग कर एवं पूर्वापर का विचार करके भाषण करे और हिंसायुक्त कथा न करे ॥१०॥ - टीकार्थ--इस संसार में संयम-जीवन का इच्छुक पुरुष आय अर्थात् द्विपद-चतुष्पद धन आदि का अथवा इस प्रकार के लाभ से उत्पन्न होने वाले कर्मों का लाभ न करे, अर्थात् आजीविका के भय से विणीय-गृद्धिं विनीय' शाहि विषयामां मासहित हित मनीन 'णिसम्मभासी-निशम्य भापी' पूर्वापरने। विया२ ४ीने ४थन ४२ 'हिंसन्नियं कह-हिंसान्वितां कथां' डिसा, समधी ४थन 'न करेज्जा-न कुर्यात्' न ४२ ॥१०॥
અન્વયાર્થ–આ લેકમાં જેઓ સંયમમય જીવન વીતાવવા ઇચ્છે છે, તેઓ આય, અર્થાત્ કર્મને આસ્રવ ન કરે ઘર, પુત્ર, કલત્ર, વિગેરે કોઈ પણ વસ્તુમાં આસક્ત થયા વિના વિચરણ કરે, સઘળા વિષયમાં વૃદ્ધિ ભાવને ત્યાગ કરીને તથા પૂર્વાપર વિચાર કરીને ભાષણ કરે તથા હિંસાયુક્ત કથન ન કરે ૫૧૦
ટીકાર્થ-આ સંસારમાં સંયમ જીવનની ઈચ્છા વળે પુરૂષ આય અર્થાત્ દ્વિપદ-બે પગવાળા ચતુષ્પદ-ચાર પગ વાળા જી ધન આદિને અથવા તે -પ્રકારના લાભથી ઉત્પન્ન થવાવાળા કર્મોને લાભ ન કરે. અર્થાત્ આજીવિ