Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूत्रकृताङ्गसूत्रे.
अन्वयार्थः - (पयासु) प्रजासु खीषु 'मन्विदियाभिनिम्बुडे' सर्वेन्द्रियैरभिनिघृत- संवृतेन्द्रियः (मन्त्रओ विधमुक्के) सर्वतः वाह्याभ्यन्तरात् संसारात् विममुको निःसङ्गः (मुणी चरे मुनिर्मननशील अरेत् संयमानुष्ठानं कुर्यात् 'पाणे यपुढो वि सत्ते' माणान् पृथिव्यादिकान् पृथक् पृथक् सच्चान् (अट्टे) आर्थान्. (दुक्खेण दुःखेनामकारककर्मणा (परितप्यमाणे) परितप्यपानान - संसारे परिपच्यमानान् (पासाहि ) पश्य - अवलोकयेत्यर्थः ॥ ४ ॥
टीका- 'पयासु' प्रजासु - स्त्रीषु 'सर्विवदियाऽभिनिव्वुढे' सर्वेन्द्रियाभिनिवृतः सर्वाणि च तानि - इन्द्रियाणि श्रोत्रादीनि तैः सर्वैरपि इन्द्रियैरभिनिर्वृत्तः संवृतेकर जितेन्द्रिय बने 'सव्वओ विष्पमुक्के सर्वतो विप्रमुक्तः' बाहर और भीतर सभी बन्धनों से मुक्त होकर 'मुणी चरे- मुनिः चरेत्' साधु संयम का पालन करे 'पाणे य पुढो वि सत्ते- प्राणान् पृथगपि सत्वान्' अलग अलग प्राणिवर्ग 'अट्टे - आर्त्तात्' आर्त्त 'दुक्खेण - दुखेन' दुःख से 'परितप्यमाणे - परितप्यमानान्' संसार में कर्म से पकाये जाते. जीवों को देखो ||४||
९८
अन्वयार्थ :- स्त्रियों के विषय में सब इन्द्रियों को संवरयुक्त रखने वाला, समस्त बाह्य और आभ्यन्तर संग से सर्वथा युक्त, मुनि, संयम का अनुष्ठान करे । पृथ्वीकाधिक आदि पृथक पृथक् प्राणियों को आर्त्त एवं दुःख से संतप्त देखे || ४ ||
टीकार्थ--मुनि स्त्रियों में चक्षु श्रोत्र आदि सभी इन्द्रियों से पूर्ण रीति से संवरयुक्त हो अर्थात् जितेन्द्रिय हो । यद्यपि साधु को सभी 'सओ विपमुक्के - सर्वतो विप्रमुक्त' हारना तथा अधरना अधान अध नोथी भुत थ ने मुणी चरे- मुनिः चरेत्' साधु सयभनु यासन रे 'पाणे य पुढो वि सत्ते- प्राणान् पृथगपि सत्वान्' अलग अलग आधिपत्र' ‘अट्टे-आर्तान्’ पीडित थर्ड ने दुक्खेण दुःखेन' हु'मथी 'परितपमाणे- परितप्यमानान्' स'सारभां પકવવામાં આવતાં એવા જીવે ને જુએ કા
અન્નયા – સ્રિચાના સ`બંધમાં, "ધીજ ઈંદ્રિયાને સંવર યુક્ત રાખવાવાળા, સઘળા ખાદ્ય અને આભ્યંત સ`ગથી મુક્ત મુનિ સયમનું અનુષ્ઠાન કરે પૃથ્વીકાયિક વિગેરે જુદા જુદા પ્રાણયાને આ અર્થાત્ દુઃખથી પીડા પામતા જુએ જાા
ટીકા”—મુનિએ સિચેામાં ચક્ષુ–નેત્ર, કાન વિગેરે તમામ ઇન્દ્રિયેથી પૂરેપૂરા સંવર વાળા થવું, અર્થાત્ જીતેન્દ્રિય થવું. જો કે સાધુએ સઘળા,