Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनो टीका प्र. श्रु. अ. १० समाधिस्वरूपनिरूपणम् बादेर्धर्मस्य वक्ता जिनोक्तधर्मेषु शङ्कारहितः प्रामुकाऽऽहारेण जीवनयापक: तपस्वी साधुः सर्वभूनानि-आत्मनस्तुल्यानि संपश्यन् संयमं पालयेत् । तथेह लोके स मुखं चिरं जीवनेच्छावान, आश्रवद्वारं न सेवेत । तथा-धनधान्यादीनां संवयं न कुर्यादिति भावः ॥३॥ मूलम्-सविदियाऽभिनिव्वुडे पयासु,
चरे मुणी सवओ विप्पमुक्के। पौसाहि पाणे य पुढो वि सत्ते,
दुक्खेण अहे परितप्पमाणे ॥४॥ छाया-सर्वेन्द्रियाऽभिनिवृतः मजा, चरेन्मुनिः सर्वतो विपमुक्तः ।
पश्य प्राणां च पृथगपि सत्यान्. दुःखेनाऽऽर्लान् परितप्यमानान् ।। के लिए बाह्य और आभ्यन्तर तपश्चर्या करने वाला हो तथा भिक्षावृत्ति से प्रागनिर्वाह करने वाला हो।
आशय यह है -श्रुतचारित्र धर्म का उपदेशक, जिनप्ररूपित धर्म में निश्शंक, प्रासुक आहार से जीवननिर्वाह करने वाला और तपस्वी साधु प्राणीमात्र को अपने समान देखता हुआ संयम का पालन करे । इस लोक में जो सुखपूर्वक जीवित रहना चाहता है, वह आश्रवद्वारों का सेवन न करे तथा धन धान्य आदि का संचय न करे ॥३॥
'सविदिया' इत्यादि।
शब्दार्थ-'पयासु-प्रजासु' साधु स्त्रियों के विषय में 'सम्विदियाभिनिव्वुडे-सर्वेन्द्रियैरभिनिवृत्तः' अपनी समस्त इन्द्रियों को रोकસુતપસ્વી હોય, અર્થ, કર્મનિર્જરા માટે બાહ્ય અને આભ્યન્તર તપશ્ચય કરવાવાળાં હેય, તથા, ભિક્ષા વૃત્તિથી પ્રાણનિર્વાહ કરવાવાળા હોય ?
કહેવાનો આશય એ છે કે-શતચારિત્ર ધર્મના ઉપદેશક, જન પ્રરૂપિતા ધર્મમાં નિશંક, પ્રાસુક આહારથી જીવન નિર્વાહ કરવાવાળા અને તપસ્વી સાધુ પ્રાણી માત્રને પોતાની સરખા દેખતા થકા સ યમનું પાલન કરવું. આ લેકમાં જેઓ સુખ પૂર્વક જીવવાની ઈચ્છા રાખે છે. તેણે અસવ દ્વારા સેવન કરવું નહીં. તથા ધન ધાન્ય વિગેરેને સંચય કરવો નહીં ૩
'सविदिया' या
शहाथ-पयासु-प्रजा' साधु निसाना सभा 'सव्वि दियाभिनिव्वुडे-सर्वेन्द्रियाभिनिवृत्तः' यातानी सधजी द्वियाने २।७१ न्द्रय मन
सू० १३