Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूत्रकृताङ्गसत्रे
'मूलम्-आहाकडं चे निकाममीणे,
नियामचारी ये विसणमेसी।। ___इत्थीसु सत्ते य पुढो य बोले,
परिगहं च पकुवमाणे ॥८॥ __., छाया-आधाकृतं चैव निकाममीणो, निकामचारी च विषण्णेपी। ।
स्त्रीषु सक्तश्च पृथक् च वालः, परिग्रहं चैव प्रकुर्वाणः ॥८॥ . - अन् यार्थः-(आहाकडं चेत्र) आधाकृतं साधुन् उद्दिश्य कृतमाहारादिकम ' (निकाममीणे) निकामभीणः-निकामम् अत्यर्थं यःप्रार्ययने स तथा "नियामचारी . 'आहाकडं चेव' इत्यादि। हा शब्दार्थ-'अहाकडं चेव-आधाकृतं चैव' जो दीक्षा लेकर आधा..कमी आहारकी 'निकाममीणे-निकाममीणों' अत्यन्त इच्छा करता
है नियामचारी घ घिसण्णमेसी-निकामचारी च विषण्णेपी' तथा जो , आधाकर्मी आहार के लिये विचरता है, वह कुशील कहा जाता है
'इत्थीसु सत्ते घ-स्त्रीषु सक्तश्च तथा जो स्त्री में आसक्त है 'पुढोय 'याले-पृथक च घालः' तथा' स्त्रीके विलासों में अज्ञानी के जैसा मुग्ध रहता है तथा परिग्गह चेव पकुवमाणे-परिग्रहं च प्रकुर्वागा' स्त्री की प्राप्ति के लिये परिग्रह रखता है वह पापकर्म करता है ८॥
अन्वयार्थ-जो आधाकी आहार आदि की अत्यन्त अभिलाषा करता है, आधाकर्मी आहार के लिए भ्रमण करता है, वह पार्श्वस्थ
'अहाकडं चेव' त्यादि 'शहा -'महाकडं चेत्र-आधाकृतं चैव' २ डी माघाभाथा इषित
मा२ नी निकाममीणे-निकाममीणो' सत्यत ५२७१ रे थे तभर नियाम"चारी य विसण्णमेसी-निकामचारी च विपणेपी' २ माधा माहा२ भाट विय२६ ४२ छ, तमा शीa 4.1 छ, 'इत्थीसु सत्ते य- पु 'सक्तश्च'
तथा 2 श्री भi म.संत डाय छे 'पुढोय-वाले-प्रथक् र बालः' तथा 'ना -- विसासभा अज्ञानीयानी मा४ भुग्ध मनी नय छ, तथा 'परिहं चेव • 'पकुबमाणे-परिग्रहं च प्रकुर्वाणः' श्रीनी प्रालिमाटे परियड २॥ छे. ते પાપકર્મ કરે છે. ૮
અન્વાર્થ-જેઓ આધાકથી વિગેરે આહારની અત્યંત ઈચ્છા કરે છે. અને આધાર્મિ આહાર માટે ફર્યા કરે છે, તેઓ પાર્શ્વસ્થ વિગેરેના શેક