Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका प्र. श्रु. अ. १० समाधिस्वरूपनिरूपणम् ११५ ___ अन्वयार्थः-(वेराणुगिद्धे) वैरानुगृधः-प्राणिभिः सह वैर भावं कुर्वाणः (णिचयं करेइ) निचय द्रव्योपचयं कर्मोपचयं वा करोति (इओ चुए स इदमट्टदुग्गं) इतोऽस्मात् स्थानात् च्युतो जन्मान्तरं गतः, इदम्-अर्थतः परमार्थतः दुर्ग विषमं यातनास्थानापै त-माप्नोति (तम्हा उ मेहावी मुणी) तस्मात् कारणात मेधावी-विवेकी मुनिः:-साधुः (धम्म समिक्ख) धर्म-श्रुत चारित्ररूपं समीक्ष्यअलोच्य (सव्व उ विप्पमुक्के) सर्वतः बाह्याभ्यन्तरात् सङ्गाद् विममुक्त:-रहितः सन् संयमानुष्ठानम् (चरे) चरेत्-विचरेदिति ॥९॥ • . टीका-'वेराणु गद्धे' वैरानुगृद्ध:-येन येन परहिंसनादिकर्मणा जन्मान्तरशताऽनुवन्धिवैरमुपजायते, वादशवरभाबे-अनुगृद्धः-संसक्तः, णिचयं' निचयम्-द्रव्यनिचयम्, द्रव्यनिमित्तापादितकर्मनिचयं वा 'करेइ' करोति उपादत्ते तस्मात्तु मेधावी मुनि.' इस कारण से बुद्धिमान मुनि 'धम्म समिक्खधर्म समीक्ष्य' धर्म का विचार करके 'सत्व उ विप्पमुक्के सर्वतः विप्र. मुक्तः' सब बन्धनों से मुक्त होकर 'चरे-चरेत्' संयमका अनुष्ठान करे।९। , अन्वयार्थ-प्राणियों के साथ वैरभाव करनेवाला कर्मों का उपचय करता है। वह इस स्थान से च्युत होकर-जन्मान्तर को प्राप्त होकर वास्तव में विषम यातना के स्थान को प्राप्त करता है। इस कारण मेधावी मुनि धर्म का विचार करके बाह्य-आभ्यन्तर संग से सर्वथा मुक्त होकर संयम का अनुष्ठान करे ॥९॥ . टीकार्थ--हिंसा आदि जिस जिस कार्य से सैकड़ो जन्मों तक लगातार वैर की परम्परा चलनी रहती है, ऐसे वैरभाव में पापा स्थानमा म घा२३ ४२ छ. 'तम्हा उ मेधावी मुणी-तस्मात्तु मेधावी मुनि.' मा २९४थी मुद्धिमान् मुनि 'धम्म समिक्ख-धर्म समीक्ष्य' धमनी विया२ ४शन 'सव्व उ विप्पमुके-सर्वतः विप्रमुता' . मनाथी भुत -थान 'चरे-चरेत् सयन। अनुष्ठानमा त५२ २२
અન્વયાર્થ–પ્રાણિયાની સાથે વેરભાવ કરવાવાળા કર્મોને સ ગ્રહ કરે છે, તે આ સ્થાનથી ચવીને અર્થાત જન્માક્તરને પ્રાપ્ત કરીને વાસ્તવિક રીતે વિષમ યાતનાના સ્થાનને પ્રાપ્ત કરે છે. આથી બુદ્ધિમાન મુનિ ધર્મને વિચાર કરીને બાહ્ય અને અભ્યતર સંગથી સર્વ પ્રકારે મુક્ત થઈને સંયમનું 'मनु हान. रे. ॥ ૧ ટીકાઈ–હિંસા વિગેરે જે જે કાર્યોથી સેંકડો જન્મો પર્યરત લાગલાગઠ વેરભાવની પરંપરા ચાલતી રહે છે. એવો વેરભાવમાં આસક્ત પુરૂષ અન