Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका प्र. श्रु. अ. १० समाधिस्वरूपनिरूपणम् ४५
॥ अथ दशमं श्री समाध्ययनं प्रारभ्यते । गतं नवमं धर्माध्ययनम् , सम्पति-दशमं समाधिनामकमध्ययनं मारते, तत्र दशमाध्ययनस्य नवमाध्ययनेन सह अयमभिसम्बन्धः-नवमेऽध्ययने धोऽभि. हितः, स च अविकलसमाधी सत्येव भवतीति सम्मति-समाधिः प्रतिपाद्यते, इत्यनेन सम्बन्धेनाऽऽयातस्य दशमाध्ययनस्येदमादिमं मूत्रम् 'आप' इत्यादि। मूलम्-आघं मईमं अणुवीय धम्मं अंजू समाहि तमिणं सुहैं। अपडिन्नभिखू उ समाहिपत्ते,
अणियाणभूएसु परिवएज्जा ॥१॥ छाया-आख्यातवान् मतिमान् अनुविचिन्त्य, धर्ममृनुं समाधि समिमं शणुत । अभतिज्ञभिक्षुस्तु समाधि प्राप्तोऽनिदानो भूतेषु परिव्रजेत् ॥१॥
॥ दशवें अध्ययन का प्रारंभ ॥ नौवां अध्ययन समाप्त हुआ। अब दसवां समधि नामक अध्ययन आरंभ किया जा रहा है। नौवें अध्ययन के साथ दसवें अध्ययन का यह संबंध है-नौवें अध्ययन में धर्म का प्रतिपादन किया गया है। धर्म परिपूर्ण समाधि होने पर ही होता है अतएव अब समाधि की प्ररूपणा की जाती है । इस सम्बन्ध से प्राप्त दसवें अध्ययन का यह प्रथम सूत्र है-'आघं मईमं' इत्यादि ।
शब्दार्थ-'मईमं-मतिमान्' केवलज्ञानी भगवान महावीरस्वामीने 'अणुवीय-अनुविचिन्त्य केवलज्ञान द्वारा जानकर 'अंजु-ऋजु' सरल और 'समाहि-समाधि' मोक्ष प्राप्त कराने वाला 'धम्म-धर्मम्'
દશમા અધ્યયનને પ્રારભ હવે દસમા સમાધિ નામના અધ્યયનને પ્રારભ કરવામાં આવે છે નવમા અધ્યયનની સાથે દસમા અધ્યયનને આ પ્રમાણે સ બ ધ છે-નવમા અધ્યથનમાં ધર્મનું પ્રતિપાદન કરવામાં આવેલ છે ધમ પરિપૂર્ણ સમાધિ થ ય ત્યારે જ અર્થાત્ શાતિ થાય ત્યારે જ આચરી શકાય છે. આ સંબંધથી मास थये। इसमा अध्ययन मा ५ सूत्र छ. 'आघ मईम' त्याल
शहाथ---'मईम-मतिमान' वणशाना सवान् महावीर स्वामी से 'अणुवीय-अनुविचिन्त्य' वणशान द्वारा oneीने 'अंजु"-ऋजु स२० भने 'समहि-समाधि' मोक्षनी प्रति४२११११t 'धम्म-धर्मम् श्रुत यरित्र ३५ धनु