Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका प्र. श्रु. अ. ८ उ.१ धर्मस्वरूपनिरूपणम् ८३ ___ अन्वयार्थः-(पंडिए घुणी) पण्डितो मुगः (अइमाणं) अतिमानम् (मायं च) मायांच चकरात् लोभनोधी (मन्याणि च गारवाणि) सर्वाणि च गौरवाणिऋद्धिरससातरूपाणि 'परिणाय' परिज्ञाय-सम्यग् ज्ञात्वा ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया परित्यज्य 'निवाण'-मोक्षम् (संधए, सन्धयेत्-प्रार्थयेदिति ।३।
टीका-'पंडिए' पण्डित:- हेयोपादेयज्ञानवान् 'मणी' मुनिः-साधुः 'अइमाणं अतिमानम्-अहङ्कारमित्यर्थः च शब्दात् तत्पूर्वस्थितं क्रोधम् 'मायं च' मायां च शब्देन लोभम् 'सन्याणि' सार्माणि 'गारवाणि' गौरवाणि-ऋद्धिरससातरूपाणि, 'तं परिणाय' तं-मायादिकं परिज्ञाय-ज्ञपरिज्ञया चतुर्गतिभ्रमणहेतुरूपं ज्ञात्वा प्रत्याख्यानपरिज्ञ या परित्यजेत् । एतानि सर्वाणि परिहत्य 'निव्वाणं' निर्वाण-मोक्षम् अशेषकर्मक्षयरूपम् 'संधए' सन्धयेत्-मोक्षानुसन्धानयुक्तां क्रियां विषयभोगों को 'परिण्णाय-परिज्ञाय' सम्यक् प्रकार से ज्ञ परिज्ञाद्वारा जानकर प्रत्याख्यान परिज्ञासे त्यागकर 'निव्वाणं-निर्वाणम्' मोक्षकी . 'संघए -संधयेत्' इच्छा करे ॥३६।। : अन्वयार्थ-विवेकवान मुनि अतिमान, माया लोभ और क्रोधको
तथा सघ गौरवों को ज्ञपरिज्ञा से सम्पक रूप से जान कर प्रत्याख्यान परिज्ञा से त्याग करके निर्वाण की इच्छा करे ॥३६॥ ..
टीकार्थ-हेय और उपादेय का ज्ञाता मुनि मान को 'च' शब्द से क्रोध को माया को और दूसरे 'च' शब्द से लोभ को तथा ऋद्धि, रस
और सातारूप सघ (तीनों) गौरवों को ज्ञपरिज्ञा से चार गतियों में भ्रमण का कारण जान कर प्रत्याख्यान परिज्ञा से उनको त्याग दे। इन सथ को त्याग कर मोक्ष की कामना करे। . वाणि-सर्वाणि गौरवाणि' मन मा ४२ना वियपलागाने 'परिण्णाय-परिबाय' सभ्य प्राथा जपरिज्ञाथी तीन प्रत्याभ्यान परिज्ञाथी तना त्यास ४शने 'निव्वाणं-निर्वाणम्' भनी 'संधए-सधयेत्' २छ। ४२ ॥३६॥
અન્વયાર્થ–વિવેકવાન મુનિએ અત્યંત માન, માયા, લેભ, તથા ફોધને તથા સઘળા ગૌરવને રૂપિરિશ થી સારી રીતે જાણીને પ્રત્યાખ્યાન પરિણાથી તેને ત્યાગ કરીને નિર્વાણની ઈચછા કરવી પરદા
ટીકાઈ––હેય અને ઉપાદેય જાણવાવાળા મુનિએ માનને “' શબ્દથી ક્રોધને, માયાને તથા બીજા “' શબ્દથી લેભને તથા બાદ્ધિ, રસ, અને શાતારૂપ ત્રણે ગૌરને સપરિણાથી ચાર ગતિમાં ભ્રમણનું કારણ જાણીને પ્રત્યાખ્યાન પરિણાથી તેને ત્યાગ કરશે. આ બધાને ત્યાગ કરીને મેક્ષની ઈરછા કરવી એજ કલયાણુ કારક છે.